SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह [ 29 ___ २१६ ( १०७४ ) सं. १४८५ वर्षे वै. सु. ६ रवी श्रीमालज्ञातीयव्य. वीरधवल भा. विणलदेविश्रेयसे मातृ-पितृश्रेयोथं सुत वाघाकेन श्री पाश्च नार्थावबं का. पूर्णिमापक्षीयश्रीमुनितिलकसूरीणामुपदेशेन प्रति. विधिना २२० ( ५१ ) संवत् १४८५ वर्षे वैसाख सुदि ८ सोमे प्राग्वाटज्ञा. श्रे. मोषा भार्या मोषलवे सुत मूलाकेन भार्यामेषादेसहितेन सुतमहिराज-भार्याचांइश्रेयोर्थ श्रीसुमतिनार्थाबबं कारितं प्रतिष्ठितं पूर्णिमापक्षे भट्टारकश्रीगुणदेवसूरीणामुपदेशे" २२१ ( १२५० ) सं. १४८५ वर्षे वै. व. ५ रवी श्रीऊकेशवंशे मं. संग्राम सुत मंत्रि लींबा मार्या लीलादे तयोः पुत्रेण मं. सहसाकेन श्रीप्रादिनार्थाबबं कारापितं प्र. श्रीशांतिसूरिभिः ॥ श्री संडेरगच्छे । २२२ (२८० ) संवत् १४८५ वर्षे वैशाख वदि ६ रवी श्रीश्रीमालज्ञातीय सोनी मेवा भा. चांपलदे प्रतिपन्नसुत पाहलाकेन सो. पाहला भा. पहासू (?) सहितेन पितृश्रेयसे श्रीशीतलनार्थाबबं कारापितं थारापद्रीय प्रतिष्ठितं श्रीसूरिभिः ॥ २२३ ( १३६० ) सं. १४८५ वर्षे प्राग्वाटज्ञा. व्य. कीतल भा. करमी पु. लांपा भा. लहिकूनाम्न्या पुत्र समधरयुतया श्रीशांतिनाविबं स्वश्रेयोर्थ का. प्र. तपागच्छेशश्रीसोमसुदरसूरिभिः ।। २२४ ( २२६ ) संवत १४८५ वर्षे प्राग्वाटज्ञातीय श्रे. सामल भार्या साहगदे सुत प्राजाकेन पित्रोः श्रेयसे श्रीपाप्रभुबिबं कारितं प्रति. श्रीसोमसुदरसूरिभिः ।।। २२५ ( २१५ ) संवत् १४८६ वर्षे माघ सुदि ५ गुरौ श्रीउपकेशज्ञातीयः पूंगी श्रे. अमरसी भार्या झबक तयोः पुत्रः सा. नरबद भार्या जासूमा स्वश्रेयसे श्रीनमिनार्थावबं कारितं उपकेशगच्छे प्रतिष्ठितं श्रीसिद्धसूरिभिः
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy