SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ સામ્યશતક भर्तुः शमस्य ललितैर्बिभ्रती प्रीतिसंपदम् । नित्यं पतिव्रता वृत्तं क्षांतिरेषा निषेवते ||३६|| ૧૧૦ कारणानुगतं कार्यमिति निश्चिनु मानस! निरायासं सुखं सूते यन्निः क्लेशमसौ क्षमा ||३७|| अखर्वगर्व शैलाग्र शृंगादुद्धरकंधरः । पश्यन्नहयुराश्चर्यं गुरुनपि न पश्यति ||३८|| श्रितः । उच्चैस्तरमहंकारनगोत्संगमसौ युक्तमेव गुरुन्मानी मन्यते यल्लघीयसः ॥ ३९ ॥ तिरयन्नुज्वलालोकमभ्युन्नतशिराः पुरः । निरुणद्धि सुखाधानं मानो विषमपर्वतः ॥४०॥ मानमहीधरम् । मृदुत्वभिदुरोद्योगादेनं मित्वा विधेहि हे स्वात! प्रगुणं सुखवर्तिनीम् ||४१|| किल चित्रमंभोजिनीकोमलं वज्रसारमहंकारपर्वतं सर्वतः मार्दवम् । स्यति ||४२|| अस्मिन् संसारकान्तारे स्मेरमाया लतागृहे । अश्रान्तं शेरते हंत, पुमांसो हतचेतसः ||४३|| मायावल्लीवितानोऽयं रुद्धब्रह्मांडमंडपः । विधत्ते कामपिच्छायां पुंसां संतापदीपनम् ||४४|| सूत्रयंती गतिं जिह्मां मार्दवं बिभ्रति बहिः I अजस्त्रं सर्पिणीवेयं माया दंदश्यते जगत् ॥४५॥ प्रणिधाय - ततश्चेतः तन्निरोधविधित्सया । ऋजुतां जांगुलीमेतां शीतांशु महसं स्मरेत् ॥४६॥ लोभद्रुममवष्टभ्य तृष्णावल्लिरुदित्वरी । आयासकुसुमस्फीता, दुःखैरेषा फलेग्रहिः ॥४७॥
SR No.007163
Book TitleSamya Shatak
Original Sutra AuthorN/A
AuthorVijaysinhsuri
PublisherShrimad Rajchandra Ashram
Publication Year2004
Total Pages1320
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy