SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ શ્રી ભકતામર-સ્તોત્ર वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया । कल्पान्तकालपवनोद्धतनक्रचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ||४|| सोऽहं तथाऽपि तव भक्तिवशान्मुनीश ! कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगी मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् ||५|| अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेब मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति तच्चाम्र चारुकलिका निकर कहेतुः ॥६॥ भवसंत तिसन्निबद्धं त्वत्संस्तवेन पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आकांतलोकमलिनीलमशेषमाशु सूर्याशु भिन्नमिव शार्वरमंधकारम् ||७|| मत्वेति नाथ ! तव संस्तवनं मयेदमारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति नूबिन्दुः ||८|| ८
SR No.007113
Book TitleBhaktamar Stotra
Original Sutra AuthorN/A
AuthorMavji Damji Shah
PublisherSatshrut Seva Sadhna Kendra
Publication Year1985
Total Pages30
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy