SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ શ્રી ભક્તામર-સ્તાત્ર अम्भोनिधौ क्षुमितभीषणनक्रचक्रपाठीन पीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्ग शिखरस्थितयानपात्रास्वासं विहाय भवतः स्मरणाद् व्रजेति ||४४ || उद्भुत भीषणजलोदर भारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मर्त्या भवंति मकरध्वजतुल्यरूपाः ॥४५॥ आपादकंठ मुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगड कोटिनिघृष्टजङ्घाः । स्वन्नाममंत्रमनिशं मनुजाः स्मरंतः सद्यः स्वयं विगतबंधभया भवंति ॥ ४६॥ मत्तद्विपेन्द्रमृगराजदवानलाहिसंग्रामवारिधिमहोदर बंधनोत्थं । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७॥ स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया रुचिर वर्णविचित्रपुष्पां । धत्ते जनो य इह कंठगतामजस्रम् तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४८ ॥ इति श्रीमानतुंगाचार्यविरचितमादिनाथस्तोत्रं समाप्तम् ૨૪
SR No.007113
Book TitleBhaktamar Stotra
Original Sutra AuthorN/A
AuthorMavji Damji Shah
PublisherSatshrut Seva Sadhna Kendra
Publication Year1985
Total Pages30
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy