SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ શ્રી ભક્તામર સ્તોત્ર - - भिन्नभकुंभगलदुज्ज्वलशोणितातमुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥३९।। कल्पांतकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नोमकीतनजलं शमयत्यशेषम् ॥४०॥ रक्तक्षणं समदकोकिलकंठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्कस्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥४१।। वल्गत्तुरङ्गगजगजितमीमनादमाजौ बलं बलवतामपि भूपतीनां । उद्यदिवाकरमयूख शिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।।४२।। कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभते ॥४३॥
SR No.007113
Book TitleBhaktamar Stotra
Original Sutra AuthorN/A
AuthorMavji Damji Shah
PublisherSatshrut Seva Sadhna Kendra
Publication Year1985
Total Pages30
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy