SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ શ્રી ભક્તામર-સ્તાત્ર सिंहासने मणिमयूख शिखाविचित्रे विभ्राजते तव वपुः कनकावदातं । बिम्बं वियद्विलसदंशुलता वितानं तुङ्गोदयाद्रि शिरसीव सहस्ररश्मेः ||२९|| कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झर वारिधारमुच्चैस्तरं सुरगिरेखि शातकौम्भम् ||३०|| छत्रत्रयं तव विभाति शशाङ्ककांतमुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभ प्रख्यापयत्रिजगत: परमेश्वरत्वम् ॥३१॥ गंभीरतारख पूरितदिग्विभागत्रैलोक्यलोकशुभ सङ्गमभूतिदक्षः । सद्धर्मराजजय घोषणघोषक: खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ||३२|| सन् मंदारसुन्दरनमेरु सुपारिजातसंतानका दिकुसुमोत्करवृष्टिरुद्धा | गंधोद बिन्दुशुभमन्दमरुत्प्रपाता दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३३ ॥ ૧૮
SR No.007113
Book TitleBhaktamar Stotra
Original Sutra AuthorN/A
AuthorMavji Damji Shah
PublisherSatshrut Seva Sadhna Kendra
Publication Year1985
Total Pages30
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy