SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ શ્રી ભક્તામર-સ્તોત્ર Wwse recomewmome संपूर्णमण्डलशशाङ्ककलाकलाप- पूर शुभ्रा गुणास्त्रिभुवनं तव लंघयति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ॥१४॥ चित्रं किमत्र यदिते त्रिदशांगनाभिनीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दरादि-शिखरं चलितं कदाचित् ।।१५।। निधूमवतिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः ।।१६।। नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपजगंति । नाम्भोधरोदरनिरुद्धमहाप्रभाव: सूर्या तिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ नित्योदयं दलितमोहमहान्धकार गम्यं न राहुवदनस्य न वारिदानाम् । र विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ FOKI Puding ૧૨
SR No.007113
Book TitleBhaktamar Stotra
Original Sutra AuthorN/A
AuthorMavji Damji Shah
PublisherSatshrut Seva Sadhna Kendra
Publication Year1985
Total Pages30
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy