SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ શ્રી ભકતામર-સ્તોત્ર आस्तां तत्र स्तवन मस्त समस्तदोषं त्वत्सङ्कथाsपि जगतां दुरतानि हंति । दूरे सहस्रकिरण: कुरुते प्रभव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ नात्यद्भुतं भुवन भूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवंति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवंतमनिमेषविलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पय: शशिकरद्युतिदुग्धसिंधोः क्षारं जलं जलनिधेरशितुं कः इच्छेत् ॥ ११॥ यैः शांतरागरुचिभिः परमाणुभिस्त्वं निर्मापित त्रिभुवनैकललामभूत ! तावंत एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥१२॥ वक्त्रं वत्र ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पं ||१३|| ૧૦
SR No.007113
Book TitleBhaktamar Stotra
Original Sutra AuthorN/A
AuthorMavji Damji Shah
PublisherSatshrut Seva Sadhna Kendra
Publication Year1985
Total Pages30
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy