SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ [२७८] परिभूय तिणि रासी ठविया जीवा अजीवा नोजीवा य । जीवा संसारत्था, अजीवा घडाई, नोजीवा घिरोलियाछिण्णपुच्छाई । दिट्टंतो दंडो । जहा दंडस्स आई मज्झं अंतं च एवं सव्वे भावा वि तिविहा । - एवं च सो तेणं निरुत्तरो कओ । ताहे सो परिव्वायगो रुट्ठो विच्छुए मुयइ । चेल्लओ पडिमल्ले मोरे मुयइ । ताहे विच्छुएहिं हहिं सो सप्पे मुयइ । चेल्लओ वि तेसिं पडिघायए नउले मुयइ । ताहे उंदुरे, तेसि पि मज्जारे । ताहे मिगे, तेसि पि वग्घे । ताहे सूयरे, तेसि पि सीहे । ताहे कागे, तेसिं पि उल्लुगे । ताहे सउलियाओ, तेसिं पि उलाहिए । एवं च कह वि चेल्लगमजिप्पमाणं नाऊण परिव्वायगेण मुक्का तस्स गद्दभी । चेल्लएण वि फेरिएण हया रजोहरणेण ताव तस्सेव परिव्वायगस्सुवरि छेरित्ता गया गद्दही । परिव्वायगो वि हीलिज्जतो निच्छूढो जणेण । T चेल्लओ वि जिणिऊणाऽऽगओ सूरिसयासं जहावत्तमालोएइ । सूरी भइ 'अजुत्तं त कयं जमुट्ठतेण [न] भणियं, जहा 'नत्थि तिन्नि रासीओ । किंतु बुद्धि परिभवणत्थमेयस्स मए पण्णवियाओ । ता इयाणि पि गंतुं तं भणाहि' । रोहगुत्तो वि 'ममाऽववायणा होहि 'त्ति न तं पडिस्सुणेइ । पुणो पुणो य सूरिवुत्तो भइ 'को दोसो ? जओ संति चेव जहट्ठिया तिण्णि रासिणो' । सूरीहिं भणियं ‘अज्जो ! असब्भावपरूवणाए तित्थयरासायणादोसो' । तओ सो सूरीहिं वि समं संपलग्गो । ताहे सूरिणा गंतुं भणियं [निवं]ते जह तेण मम सीसेणाऽवसिद्धंतो भणिओ, जओ दुवे अम्हं रासिणो । विपडिवन्नो य तइयरासिसमत्थणेणं सो सीसो । ता तुब्भे अम्हं पि वायं सुणेह' । पडिस्सुयं रायाईहिं । तस्समक्खं च चेल्लएण पुव्वुत्तजुत्तीए समत्थिए नोजीवपक्खे [सिरि]गुत्तो भइ 'भद्द ! नोसद्दो किं निहत्थे मिस्सत्थे वा ? जइ निसेहत्थे तो जीवंमि निसिद्धे जहा अज्जीवसण्णो घडाई तहा नोजीवसण्णो वि । अह मिस्सत्थे तो सहावओ निज्जीवेहिं सरीरपोग्गलेहिं सम्मिस्सो जीवो चेव नोजीवसण्णो । तहारूवो य घिरोलियापुच्छाई वि । तो कहं तइओ रासि ?' त्ति । - - - — - एवं च वायारूढाणं जायापराजयाणं गुरुसीसाणं गया छम्मासा । तओ राया भणइ 'सीय मे रज्जं । सूरी भइ 'महाराय ! तुम्हं कोड्डुकरणत्थं विलंबियमेच्चिरं कालं मए । संपयं पुण पास [ह], कल्लं निग्गहामि इमं' । - — तओ पभाए सूरी भणइ 'गम्मउ कुत्तियावणे जओ तत्थ दव्वाणि संति' । तओ तहेव क मग्गिओ कुत्तियजक्खो जा 'देहि जीवं [ अजीवं नोजीवं] च' । जक्खो वि जीवं अजीवं च दाऊण 'नोजीवो नत्थि 'त्ति भणइ अजीवं पुणो देइ । तहा वि अप्पडिवज्जंतस्स रोहगुत्तस्स सीसे सूरिणा छारभरियखेलुवगसरावो फोडिओ [ संघबाहिरो य कओ ] । सामिमुत्तिसमया [ ओ] य तया बायालीसुत्तराणि पंचवाससयाणि (५४२) त्ति । रोहगुत्तेण वि चेव छारं लाइत्ता परूवियं सिवाण दरिसणं । रण्णा वि रोहगुत्तं निव्विसयमाणावित्ता घोसावियं नयरे 'जयइ जयइ वद्धमाणसामिसासणं'ति ॥ छलुगगोत्तो य रोहत्तो, तेण य इमाणं छलुगदरिसणं जायं ति ॥छ । रोहगुत्तो त्ति गयं ॥छ । तं एवं च दूसियं पि निहवेहिं तित्थं भूसिंति पवयणपुरिसा जहा भद्दबाहु त्ति || || भद्दबाहुकहा भण्णइ
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy