SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [११] एवं च सिट्ठमेत्ते, भणियममच्चेण – 'जुज्जए एयं । विण्णाणदरिद्दाणं, न उणो तुमए सरिच्छाणं ॥ ता साहेहि अवितहं, परधणहर[ण]स्स कारणं मज्झ' । तेणुत्तं – 'जइ एवं, ता सुम्मउ; अत्थि इह भरहे ॥ पुंडानामजणवओ, तंमि पुरं पुंडवद्धणं नाम । तत्थऽत्थि अग्गिवेसायणगोत्तो सोमदेवदिओ ॥ तस्स सुओ नारायण-नामोऽहं जीवघायमग्गेणं । सग्गं ति परूवंतो, चिट्ठामि, कयाइ अह पुरिसा || वुन्नमहातरलच्छं, जोएंता केइ चोरबुद्धीए । वज्झा नीणिज्जंता, ते दट्ठ मए भणिय-'मेए ॥ घायह महाभुयंगे', सोउं चेमं ममंतियठिएण । भणियमेगेण मुणिणा, - 'हा कटुं कट्ठमन्नाणं !' । सोउं चेमं चिंतिय, – 'किमेवमुद्दिसिउमेस मं भणइ ?' । पडिओ मुणिचलणेसुं, भणामि – 'भगवं ! किमन्नाणं ?' ॥ मुणिणा भणिय-'मसंताभिओगदाणं परस्स पीडयरं' । पुढे मए - 'कहं ति ?' य, सो भणइ 'महाभुयंगो त्ति ॥ जं भणसि पुवकयकम्मपरिणइवसेण वसणपत्ताणं । एएसिं तदसंताभिओगदाणं मुणसुः जेण ॥ जम्मंतरदिन्नस्स वि, फलसेसमिहेव पाविहिसि जम्मे । थेवदियहेहिं बालय !, नवरमसंताभिओगस्स' ॥ सोउमिमं च मयोत्तं, – 'फलसेसं केरिस ?'ति अह मुणिणा । अइसइणा सविसेसं, दयं जोएत्तु भणिओऽहं ॥ 'अत्थीह भरहवासे, गज्जणयं नाम पट्टणं तत्थ । आसाढो नाम दिओ, भज्जा से रच्छया; ताणं ॥ एत्तो अईयपंचमभवंमि तुममासि चंददेवो त्ति ।। नाम सुओ; अह पिउणा, कराविउं वेयपढणाई ॥ *अह पंडियाभिमाणी, तुमं; ठिओ नयरसामिणो मूले । वीरसेणस्स; तस्स वि, संपूइय जीवणं दिन्नं ॥ एत्तो य परिव्वाय-भत्ता तत्थेव बालविहवाऽऽसी । वीरमई णामेणं, विणयसेट्ठिस्स धूया सा ॥ कम्मदएण गया सा, सीहनामेण मालिएण समं । एत्तो य तद्दिणे च्चिय, तीसे पुज्जो निरइयारो || अह पंडियाभिमाणी जोगप्पा नाम परिव्वायगो आसि, जो उ ठिओ नयरसामिणो मूले वीरसेणस्स, तेणाऽवि तस्स संपूइय जीवणं दिन्नं ॥ (इति त्रिषष्टावधिकम् ।)
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy