SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ [२४३] गुरुसक्खियं'ति चिंतितो पत्थिओ गुरुसमीवे । अणुचियलुक्ख-सीयलभोयणो सीउसिणाईहिं वणगमणेण गलंतचरणरुहिरो समुइण्णछुहा-पिवासापरीसहो य दव्वओ पीडियसरीरो वि अचलियसत्तो सुहज्झाणोवगओ धम्माणुराए एगंमि गामए उस्सयं मग्गिऊण तणसंथारयमि निवि(व)ण्णो - 'अहो ! ऽहं कया उ गुरुसमीवं गओ जहुत्तं पव्वज्जं करिस्सामि ?'त्ति चिंतितो करयलंजलिं सीसे काऊण भणइ – 'नमोत्थु णं अरहंताणं भगवंताणं । नमोत्थु णं थेराणं मम धम्मायरियाणं जेसिमंतियं गओ इवाऽहं सव्वं पाणाइवायं १, मुसावायं २, अदिण्णादाणं ३, मेहुणं ४, परिग्गहं ५, कोहं ६, माणं ७, मायं ८, लोहं ९, पेम्मं १०, दोसं ११, कलहं १२, अब्भक्खाणं १३, पेसुण्णं १४, परपरिवायं १५, अरइरईओ १६, मायामोसं १७, मिच्छादंसणसल्लं १८ [च पच्चक्खामि जावज्जीवाए । जं च मे पुव्वि सावज्जं समायरियं तं सव्वं निंदामि गरिहामि अप्पाणं च वोसिरामि । जं पि य मे इमं सरीरगं एतंपि चरिमेहिं उस्सास-निस्सासेहिं वोसिरामि त्ति । गेण्हामि अहं अरहंताईणं चउण्हं सरणं' इच्चाइसुहज्झाणोवगयचित्तो साउयक्खएणं कालं काऊण] सव्वट्ठसिद्धे विमाणे तेत्तीससागरोवमाऊ देवो उववण्णो । तओ चुओ महाविदेहे सिज्झइ'त्ति ॥छ। पुंडरीओ त्ति गयं ॥छ। 'तम्हा देवाणुप्पिया ! बलिओ दुब्बलो वा अकारणं । जओ अपसत्थमणोनिग्गहेण पसत्थमणकरणमेवेत्थ पमाणं' । तओ वेसमणो 'अहो ! भगवया मम हिययाकूयं नायंति चिंतिऊण संवेगमावण्णो वंदित्ता पडिगओ । एत्थ य एगो वेसमणसामाणिओ देवो वेसमणेणं चेव सहाऽऽगओ तं गोयमसामिपरूवियं पुंडरीयमज्झयणं पंचसयसिलोगपमाणमवधारित्ता सम्मत्तं च पडिवज्जइ । एसो य चुओ भणिस्समाणो वइरसामी भविस्सइ त्ति ॥छ। तओ गोयमो बीयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ । ते तावसा भणंति - 'तुब्भे अहं आयरिया, अम्हे तुम्हें सीसा' । गोयमो भणइ - 'तुम्हमम्हाण य तिलोयगुरू आयरिया' । ते भणंति - 'किं तुब्भं पि अण्णो गुरू ?' ताहे गोयमो भगवओ गुणसंथवं करित्ता ते पव्वावेइ । देवयाए लिंगाणि उवणीयाणि । ताहे गोयमेण सद्धि वच्चंति । भिक्खावेलाए जायाए गोयमो भणइ – "किं आणिज्जउ पारणमत्थं ?' ते भणंति – 'पायसो' । तओ गोयमो सव्वलद्धिसंपन्नो पडिग्गहं घय-महुसंजुत्तस्स पायसस्स भरिऊणाऽऽगओ। अक्खीणमहाणसलद्धिणा य तेण ते सव्वे तित्ति नीया । पच्छा अप्पणा जिमिओ । तओ ते सुटुतरमाउट्टा । तेसिं च सेवालभिक्खा(भक्खी)णं पंचण्ह वि सयाणं गोयमसामिणो तं लद्धिं पासिऊण केवलनाणं उप्पण्णं । दिण्णस्स पुण सपरिवारस्स भगवओ छत्ततयं पासिऊण केवलनाणं समुप्पण्णं । कुं(को)डिण्णस्स पुण सामि दट्टण केवलनाणं समुप्पण्णं । गोयमो य पुरओ ते कड्डेमाणो सामि पयाहिणीकरेइ । ते केवलिपरिसं गया । गोयमो भणइ - 'एह, सामि वंदेह' । सामी भणइ - 'गोयमा ! [मा] केवली आसाएहि' । तओ सो झड[त्ति] नियत्तो 'मिच्छा मि दुक्कडं'ति करेइ । . तओ गोयमस्स सुट्टयरं अद्धिई जाया । ताहे सामी भणइ – 'गोयमा ! देवाणं वयणं पमाणमुदाहु जिणवराणं ?' गोयमो भणइ - 'जिणवराणं' । सामी भणइ जह – 'तुममेएणं चेव भवेणं सिज्झिहिसि त्ति पुणो पुणो भणिओ वि मए किमद्धिई करेसि ? किंच गोयम ! मए चत्तारि कडा पण्णत्ता । तं जहा - सुंबकडा १, विदलकडा २, चम्मकडा ३, तंतुकडा ४ । तत्थ सुंबा नाम सरा । तम्मओ य कडो बालएहिं कीलणत्थं जो कीरइ सो सुंबकडो नाम । विदलीकयवंसगुंथिय(ओ) विदलकडो नाम ।
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy