SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ [२२४] तओ सुत्थं गंतुं [तं ], पुच्छेही सो इमस्स निव्व(?) वणं । तं च सु (मु) णिउंपियं मे, साहेज्जसु माणुसायायं ॥ एवं च समाइट्ठा, सारसिया जाइ तोऽहमवि सूरे । अत्थमिए पडिक्कंता, विहिणा सुत्ता य धरणीए ॥ रयणिसेसे य अम्मा-पिउं बेमि 'सुत्ताऽहं रत्तीए । दिट्ठे पहायकालंमि जं मए किल हसंतीए ॥ बहुरयण - धाउ - वित्तं, दिव्वोसहि - देवरुक्खचिचयं । तुंगगिरिं चडियाsहं, तस्स वि सिहरं समारूढा ॥ पडिबुद्ध त्ति य; दाही, किं मे फलमेस सुमिणओ कह' । तो भइ तत्थ ताओ, 'पुत्ति ! सुभो ते इमो सुमिणो ॥ जं तुंगसिहरारुहणो, उत्तमगुणरूवसंपयासारो । कण्णा पइलाभो, सेसस्स जणस्स धणलाभो ॥ सत्तदिणब्धंतरओ, होही ते पुत्ति ! पहरिसो विउलो । किं तु सहासो होस्सइ', सोउं चेमं विचितेमि ॥ 'जइ लहिहमण्णपुरिसं, ता किं मम जीविएण ? अहवाऽहं । ताव धारेमि पाणे, जा सारसिया वि उ कहइ किंचि' ॥ तत्तोऽहमम्म- तायाभिणंदिया उट्ठिया ससयणाओ । - सिद्धे नमंसिऊणं, करेमि राइयपडिक्कमणं ॥ गुरुवंदणं च काउं, आरूढा रम्महम्मियतलंमि । दंतमयपेढियाए, तस्स निसन्ना य जावाऽहं ॥ ता वामकण्णपिलका, जाया भमुहंतरं च मे फुरियं । तो पुव्वसूरिभणियं, पिलकज्झायं विचितेमि ॥ जह 'वामकण्णपिलका, पियवयणसुणावया महिलयाए । भमुहंतरफुरणे पुण, इट्ठजणसमागमो होइ' ॥ एवं च चिंतयंती, जाऽहं चिट्ठामि सहरिसा ताव । उव[ट्ठिया] सारसिया, मज्झ समीवं विसाहेइ ॥ 'लद्धो सो ते रमणो, चिरनट्टो आसि' तत्थ बेंती य । तुट्ठाए समवगूढा, सारसिया सा मए गाढं || भणिया य 'वयंसि ! कहं, मह नाहो सो तए कहसु दिट्ठो ?' | सा भणइ 'सुणसु साहेमि सुयणु ! जह दंसणं तस्स ॥ तुम्हाहि अहं सामिणि !, कल्लं अवरण्हकालसममि । अप्पाहिया ससवहं, तुह चित्तवडं गया घेत्तुं ॥ उड्डामि पउममंडिय- जत्थुल्लोएण जणियसोहाए । तं चित्तपट्टयं ते, घरसालाए विसालाए ॥ —
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy