SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [१८४] सा भणइ 'अम्मो ! सो मया भणिओ " मा उवरिहुत्तो पलोएज्जसि" । जओ ममेवमासि ठियं चित्ते जहा सूलपोइस्सेव मंसं गिण्हित्ता आगमिस्सं ति । न उण पइणो पहरिस्सामि । तहा वि सो ममं मोत्तुं जाव पलाणो ताव मए पहओ' । सोउं चेममहं समुद्धसियरोमकूवो चिंतेमि - — 'नत्थि हु कज्जमकज्जं महिलाणं तह पिओ [ व अन्नो] वा(?) । तम्मो परिहरियव्वो संगो वीमाण दुट्ठाणं' ॥ तओ गओ बारजक्खिणिसमीवं । तत्थ य सुविऊण विभायाए रयणीए निग्गओ । गओ सगामं । तत्थ य साहूसमीवे धम्मं सोऊण पव्वइओ त्ति || छ - सुमरियंमि ममेतंमि कुमार ! वीसरिया निसीहिया' । अभओ भइ 'सच्वं भगवं ! अइभयं' । तओ चउत्थजामेण जोणओ नाम साहू निग्गओ । सो वि तहेव हारं पासिऊणं पविसंतो भणइ 'भयाइभयं' । अभएण भणियं - 'तुब्भे सव्वभयविप्पमुक्का । किं भयाइभयं ?' । साहुणा भणियं 'सुणेहि सावय ! जमहं सयमणुभूयं भयाइभयं तुह साहेमि जोणओ 'त्ति ||छ जोणयकहा भण्णइ - 'उज्जेणीए पसिद्धो धणदत्तो नाम सत्थवाहो । भज्जा य से सुभद्दा । पुत्तो से जोणगो अहयं । भज्जा य मम सिरिमई नाम । सा य सुट्टु अणुकूला । किं बहुणा ? कत्थ वि गंतुमागयस्स हिं सा मम पाए जेण दगएणं धोवेइ तं पायधोवणं पिबइ । अण्णया मं भणइ 'जोणग ! मम सद्धा कत्थूरियामिगपुच्छमंसस्स । तं जइ नाऽऽणेसि ता मरेमि' । मया भणियं 'कत्थ पुण तारिसपुच्छमिगा?' सा भणइ – 'सुम्मंति रायगिहे नयरे सेणियस्स रण्णो कत्थूरिया मिगा' । - - - - ओऽहं ती वयणं पट्ठिओ रायगिहाभिमुहं । पत्तो य कमेण तत्थ बाहिरुज्जाणे वीससामि । इओ य रायगिहे वेसामहो वट्टइ । तओ नाणावेसलवत्थगहियवेसाओ सव्वालंकारभूसियाओ नियनियविभवेणं नियनियपरिवारसंवुडाओ गणियादारियाओ उज्जाणमागयाओ जत्थऽहं वीससामि । ताओ य नंदणवणे अच्छराओ विव सच्छंदं उज्जाणे वियरिऊणं एगं पउमसरं कमलमालाउलं, तं सीअलजलं अवइण्णा विविहेहिं जलमज्जणपगारेहिं मज्जिउं पयत्ताओ । तत्थ य मगहसेणा नाम गणियादारिया अईव रूववई । सा तंमि पउमसरे जलमज्जणं [कुणं] ती विज्जाहरेणेगेण उक्खित्ता । धाहावियं च से परिजणेणं । तओ मया साणुकंपेण 'मा एसा गणियादारिया दुरायारेणाऽणेण विज्जाहरेण हीरउ'त्ति सजीवं धणुवरं करेऊणं सरेणाऽऽहओ विज्जाहरो । तओ से वेयणाविहुरस्स हत्थाओ पडिआ तंमि चेव पउमसरे । तओ सा उत्तरिऊणं पउमसराओ मम समीवमागया भणइ 'अज्जउत्त ! सुपसन्ना एसा तुहाऽहं चलणकमलाणि पणिवयामि । मया संलत्तं 'सुभगा सुहभागिणी य होहि' । aasure वियरइयंजलिउडाए संलत्तं - 'अज्जउत्त ! अहं तए जीवियप्पयाणक्कयकीया उज्जमिस्सं तुज्झ चलणकमलाणि परितोसेउं । ता पसायं करेह । वच्चामो एयं असोगवरपायवसमस्सियकयलीहरे, जत्थऽच्छइ मम परियणो । एत्थ य सरीरगयं परिस्समं मोएह' । तओऽहं तमणुवत्तमाणो गओ । तत्थ य मे सुहासणगयस्स अब्भंगुव्वट्टण - मलणाईहिं मज्जणावसाणेहिं कयपडिकम्मस्स उवट्ठावियं भोयणं अणेग
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy