SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कहं ? [१५१] तओ भद्दा सपरिवारा तत्थेव गया । तं वंदित्ता रोवमाणा सपरियणा अगप्पगारे विलावे करे | 1 तं पुत्तय ! बत्तीसं, तूलीणुवरिं सुवेसु कहमहुणा । खरफरुसोवरि सुत्तो, सिलायले चिट्ठसि अकंपो ? ॥ तं पुत्त ! गीयवाइय- रवेण सुत्तो वि जो वि बुज्झतो । सो संपइ कह जग्गसि, सियालसद्देणऽभद्देणं ? ॥ तं पुत्त ! न विन्नाओ, नियगेहसमागओ वि अम्हेहिं । संपइ संभासं पि य, न कुणसि; हा ! मंदपुन्नाऽहं ॥ एवं च विलवमाणा भद्दा तत्थेव सालिभद्दवंदणत्थमागएण सेणियरन्ना समणुसासिऊण भणिया 'अम्मो ! संपयं अवेला भवइ त्ति जामो नगरं । तओ वंदिउं मुणिणो सव्वे पविट्ठा नयरे । धण्ण-सालिभद्दा वि निययमाउयमणुपालेडं सव्वसिद्धे विमाणे अहर्मिंदा अणुत्तरदेवा जाया । तओ तेत्तीसं सागरोवमाइं ठिइमणुपालेउं आगया तेणेव भवेण सिज्झिस्संति ||छ । सालिभद्दो त्ति गयं ॥छ|| गावयारो सालिभद्दो व्व [ चिलायराय ति] चिलायरायकहा भण्णइ सागेयनगरे सत्तुंजओ नाम राया जिणदेवो य नाम सावओ ववहारी य । सो य [रय]णाणि गहाय निग्गओ दिसायत्ताए पत्तो कोडिवरिसं नाम मिलेच्छसन्निवेसं । तत्थ य चिलाओ राया । दिन्नाणि य जिणदेवेण कइ वि रयणाणि जाणि य जम्मापुव्वाणि दट्टु चिलाओ भणइ 'अहो ! किं वुच्वंति इमाणि ?' जिणदेवेण भणियं 'रयणाणि' । चिलाओ भणइ 'कहिं हवंति ?' जिणदेवेण वि 'जइ कह वि इमो संबुज्झिज्जइ'त्ति भावेंतेण भणियं 'अन्नत्थ रज्जंतरे' । चिलाओ भणइ तत्थ, पेच्छामि रयणाणि । नवरं तहिं भीओ तण्णयररण्णो' । जिणदेवेण भणियं ' मा बीहेहि । तहा काहं जहा सोऽणुकूलो ते होही' । तहा वि अधीरंते चिलाए जिणदेवेण पुच्छाविओ सत्तुंजओ । तेणाऽवि 'निस्संकमागच्छह'त्ति भणाविए जिणदेवो वि रायं घेत्तूणाऽऽगओ सागेयपुरं । धरिओऽणेण सो सगउरवं नियावासिणीए । 'अहं पि जामि - - - 1 - - - - - समोसरिओ य तत्थ सामी । तव्वंदणत्थं सपरिवारो सजणसमूहो य महाविभूईए निग्गओ सत्तुंजयराया । तं च दट्टं चिलाओ जिणदेवं पुच्छइ – 'कर्हि एसो जाइ ?' जिणदेवो भणइ - 'जावऽच्छइ रयणवाणियओ' । चिलाओ भइ 'जइ एवं ता वयं पि जामो तत्थ । पेच्छामो रयणाणि' । तओ दो वि जणा गया समोसरणं । दटुं च सामिणो साइसय [ रय]णाणि छत्तत्तयसिंहासणाईणि विम्हिओ चिलाओ । सामिं पुच्छइ 'कहिं लब्धंतीमाणि रयणाणि ?' सामी भणइ 'दव्वरयणाणीमाणि नाहसाय ( न य ) भावरयणेहिं विणा पाविज्जंति' । चिलाओ भणइ 'जइ एवं, ता मे भावरयणाणि [ दरिसेह ] ' । सामी वि एएहिं (एयाणि) चेव भावरयणाणि साहिज्जंति'त्ति भणंतो दरिसे से रजोहरणाईणि । तग्गहणुज्जुओ य चिलायराया दिक्खिओ सामिणा । सम्मं सेवियसामण्णो य सो जाओ अच्चुयकप्पे देवो । तओ चुओ महाविदेहे सिज्झिस्सइ जहा खंदओ त्ति || || चिलायराओ त्ति गयं ॥छ | खंदयकहा भण्णइ -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy