SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [१३१] wwwwwwwan साहंजणीए नयरीए महचंदो नाम राया । तस्स सुसेणो नामाऽमच्चो । तहा तस्सेव सुदंसणा नाम भज्जा । [तत्थ नयरीए सुभद्दो नाम सत्थवाहो । तस्स य भद्दा नाम भज्जा ।] तीसे सगडो नाम सु(पु)त्तो। इओ य तत्थेवाऽमोहजक्खनिवासे देवरमणुज्जाणे समोसरियस्स देवर(महावीर)सामिणो, पविट्ठो छटुंते भिक्खट्ठा पुरमज्झे समत्थी(सममित्थीए) पुरिसमेगमुज्झियगो व्व निजंतियं दद्रुमागओ गोयमो भणइ - 'को सो ?' सामी भणइ - . ___ 'इहेव जंबुद्दीवे भारहे वासे छगलपुरे सीहगिरी नामाऽऽसि राया । तहा छन्निओ नाम सत्तवाससयाऊ छागलिओ । सो य बहूहिं वित्तिपुरिसेहिं सयं च निच्चं बहुजीवखयंकरो पायं मंस-सुरावहारी य महापावो मरित्तु दससागरोवमाऊ जाओ चउत्थपुढविनेरइओ । उव्वट्टिऊणिह साहंजणीए सुभद्दसत्थवाहस्स अथिरपुत्तभंडाए भद्दाभज्जाए जाओ सत्तावन्नवासाऊ पुत्तो । सो य जीवणत्थं तीए जायमेत्तो चेवुज्झिओ सगडहेट्ठा तेण पइट्ठिओ सगडो नाम । जोव्वणत्थो य मायाचित्तो उज्झियगो व्व नीसारिओ गिहाओ गिद्धो सुदरिसणागणियाए । सा य तं नीसारावित्ता संगहिया सुसेणामच्चेण । दटुं च उज्झियगो व्व कह वि तीए सह सगडो कुविएण बंधावित्ता नीओ महचंदरायंतिए । भणियं च – 'देव ! चुक्को मे भज्जाए सहेसो' । राया भणइ – 'जं जाणसि तं कुणसु' । तओ सुदरिसणाए [सह] तहा अमच्चेणाऽऽणत्तो जहा तए दिट्ठो' । गोयमो भणइ – 'सामि ! इओ ते कहं होंति ?' सामी भणइ - "दिणंतिमतिभागे पडिमं अयोमयं अयोग्गिवनं आलिंगाविया दो वि मया पढमपुढविनेरइया होउं रायगिहे मायंगकुले जमदु(ल?)आ पुणो सगड-सुदरिसणा नाम होहिंति । सो य सगडो महावाडो होउं तं चेव सुदरिसणं कलत्तीकाऊण मियापुत्तो व्व हिंडिय संसारे वाणारसीए मच्छो होही । सो य धीवरमारिओ तत्थेव सेट्ठिपुत्तो सोहम्मसुरो य होउं सिज्झिही' जहा वहिस्सइ(विहस्सइ)दत्तो । तं जहा - कोसंबीनयरीए सयाणीओ राया । तस्स मियावई देवी । तीसे उदयणो नाम पुत्तो । तस्स पउमावई नाम देवी । तहा रन्नो सोमदत्तो नाम पुरोहिओ । तस्स वसुदत्ता नाम भारिया । तीसे विहस्सई नाम पुत्तो । समोसरिओ य तस्स(तत्थ) भद्दजक्खनिवासे चंदो[यरणुज्जाणे महावीरो जाव तहेवाऽऽगओ गोयमो भणइ – 'को [सो] पुरिसो?' सामी भणइ - ___ 'इहेव जंबुद्दीवे भारहे वासे सव्वओभद्दे नयरे जियसत्तुरन्नो महेसरदत्तो नाम पुरोहिओ । सो य निउत्तपुरिसेहिं मारावित्ता बंभण-खत्तिय-वइस्स-सुद्ददारगे निच्चं एगेगस्स, अट्ठमी-चउद्दसीसुं दोण्हं, चाउम्मासिए चउण्हं चउण्हं, छम्मासिए अट्ठण्हं अट्ठण्हं, संवच्छरिए सोलसण्हं सोलसण्हं, परचक्कडमरे पुण अट्ठत्तरसयस्स कालेज्जेएणं जियसत्तुरायस्स संतिहोमं कुणइ । एवं च तीसवाससयाऊ विहियमहापावो पंचमपुढविनेरइओ सत्तरससागरोवमो होऊणिह कोसंबीए सोमदत्तपुरोहियस्स वसुदत्ताए भज्जाए जाओ चउसट्ठिवासाऊ विहस्सइदत्तो नाम पुत्तो । सो य सयाणीए चित्तयरकहाकहिस्समाणवइयरेणाऽभावीहूए कएसु मयकिच्चेसु परियणेण सहजायवड्डिय-कीलिओ त्ति मन्निज्जंतो सव्वत्थलद्धपसरो दुस्सीलत्तणओ कह वि दिट्ठो पउमादेवि कामेंतो कुविएण य तहा तेणाऽऽणत्तो जहा दिट्ठो' । तओ गोयमो भणइ – 'सामि ! इओ सो कहं होही ?' सामी भणइ – 'दिणंतिमतिभाए अज्ज सूलियाभिन्नो पढमपुढविनेरइओ, मियापुत्तो व्व हिंडियसंसारो हत्थिणाउरे मिगो वागुरयविणासिओ तत्थेव
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy