SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [१२४] VVVVVVVVVV __ सो पच्छामिह पत्तो, रिद्धि दटुं विसूरए तेसि । तह मा तुमं पि होहिसि, ता मुंचसु लोयहेरि ति' ॥ तओ रण्णा संजायतत्तनिन्नएण पडिवन्नो विसुद्धो सावगधम्मो । चिरं च निरइयारो पालिओ । परिचत्तो य इत्थीसंगो । तओ सूरियकंताए कामाउराए अन्नपुरिसासत्ताए एवं चित्तं जायं – 'जप्पभिई राया [जाओ] उवासओ तओ मं न माणेइ । ता सेयं मे सत्थ-विसपओगेणं रायाणं मारित्ता सूरियकंतं रज्जे ठवित्ता जहिच्छाए विहरिउं' । [तओ] अंतरं जाणिऊण असण-पाण-खाइम-[साइमे]सु पोसहोववासपारणगदिवसे विसं पउत्तं, तहा वि तीए उवरि मणसा वि अप्पउस्समाणो विहीए कालं काऊण सोहम्मे कप्पे सूरियाभे विमाणे चउपलिओवमठिइओ [सूरो] व सूरियाभो नाम देवो जाओ । तत्थ वि धम्मियत्तणओ कुणइ नियविमाणत्थाए जिणपडिमाए महाविभूईए ण्हावणं । तओ भगवंतं वद्धमाणसामि समोसरियमामलकप्पाए नयरीए दट्ठणोहिणा समागओ वंदणत्थं । वंदिऊण य महाविभूईए महावीरं भणइ - 'भगवं ! गोयमाईण नट्टविहिमहं दंसेमि' । भयवं वि तुसिणीए(ओ) चिट्ठइ । एवं दोच्चं पि तच्चं पि । तओ ईसाणदिसिभाए ठिओ सीहासणं विउव्वइ । ता(तत्थ?) बइठ्ठो दाहिणभुयाए दिव्वाओज्जिय-नच्चणाण देवकुमाराणमट्टत्तरसयं नीसारेइ, वामभुयाए [य] देवीण । तओ दिव्वं देवपेक्खणयं गोयमाईणं दंसित्ता वंदिऊण य गओ नियविमाणं सूरियाभो । संजायचोज्जो य गोयमो महावीरं पुच्छइ – 'भयवं ! को एस देवो ?' भयवया वि कहिया पएसिरन्नो वत्तव्वया जावेसो सूरयाभो देवो जाओ । तत्तो य चविऊण महाविदेहे सिज्झिस्सइ त्ति छ।। सूरियाभो त्ति गयं ॥ साहिया य सूरियाभो व्व सामिणा गोयमस्स सूय(भूय) भाविभवेहिं चंदाइय त्ति ॥ चंदाइकहा भण्णइ रायगिहे नयरे सेणियरज्जे गुणसिलगुज्जाणे समोसरियस्स सामिस्स जोइसे देविंदे सूरियाभो व्व नट्टविहिं दरिसिय गए, पणमित्ता गोयमो भणइ – 'भगवं ! किं पुव्वं काउमेसो समुप्पण्णो ?' सामी भणइ - 'सुण । सावत्थीए नयरीए बहुजणमन्नणिज्जो महासमिद्धो य अंगहि ई) नाम बं(भ)डसालिओ । सो य कयाइ तत्थेव कोट्ठगुज्जाणे समोसरिय[स्स] पाससामिणो समीवे धम्मं सोऊण संतुट्ठो भणइ - 'भगवं! पव्वइस्सं जाव जेट्टपुत्तं कुडुंबे ठवेमि' । समणसद्धो य सामिणा तहेव काउमागओ दिक्खिओ । अहिज्जिएक्कारसंगो य बहूणि वरिसाणि तवोविसेसं कुणइ । किंतु मम सरिसो खमाए कोई नत्थि त्ति दुरज्झवसाय(ओ) महोवसमीवे(?) विराहियसामण्णो मासद्धं कयाणसणो चंड(द)वडिंसए विमाणे जोइसिंदो नामेसो जाओ । गोयमो भणइ – 'केत्तियाऊ कहिं च इओ चुओ जाही ?' [सामी] भणइ - 'पलिओवमाऊ चुओ य महाविदेहे वासे सिज्झिही जहा सुक्को' ॥छ। तं जहा – रायगिहे चंदो व्व सुक्को वत्तव्वो । किंतु पुव्वभवे वाणारसीए नयरीए धण-धन्न-बंधुसमिद्धो सोमिलो नामाऽऽसि माहणो । सो य कयाइ तत्थेव ब]सालवणुज्जाणे समोसरियस्स पाससामिणो समीवे संबुद्धो साव[ओ] जाओ । विहरियंमि काले अण्णत्थ पासजिणे तहाविहकम्मोदयओ परिवडिओ धम्माओ सोमिलो पुणो मिच्छदिट्ठी जाओ । तओ
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy