SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [११०] होइ, माणुसो वि देवो । तओ पुणो पडतो तिरिओ चेव होइ त्ति काउं पुणरवि सो मक्कडो जाओ । सा य तस्स महिला रायपुरिसेहिं भमंतेहिं दिट्ठा । तओ घेत्तूण समप्पिया रन्नो । तेणाऽवि सयलंतेउरप्पहाणा देवी कया । सो वि वानरो कह वि तप्पएसमागएहिं नडेहिं घेत्तूण सिक्खवेडं (विओ) विविहं नट्टविहिं । अन्नया य ते नडा तस्स रन्नो तद्देवीसहियस्स पुरओ पेच्छणयं दरिसेंति । ताहे सो वानरो तं देवि पिच्छित्ता अंसूणि मुयंतो झूरेइ । देवी वि तं दट्ठूण अणुकंपाए वंदइ (भणइ) भण्णइ 'जो जहा वट्टए कालो तहा सेवे [ज्ज] वानरा ! । मा वंजुलपरिब्भट्ठो संपयं पडणं सरी' ॥ वानरो त्ति गयं ॥ छ 'ता सामि ! तुमं पि संपत्तं सुहमिमं चयंतो वानरसमो भविस्ससि' ।' जंबूनामेण भणियं – 'देवाणुप्पियाओ ! नाऽहं विसयतिसिओ जहा कोइल्लारओ त्ति । कोइल्लारयका एगो कोइ कोइल्लारगमणूसो उण्हालए गहियपाणिओ कोइल्लयपाडणत्थं अडविं गओ । तत्थ य आयव-अग्गितावेहिं परिस्समेण य पुणो पुणो जलपिअणेण नट्ठपाणिओ तिसाभिभूओ निवाणाभिमुहं धाविउं तत्तो वच्चंतो चेवाऽइवपीडिओ त्ति अद्धमग्गट्ठिएगतरुबहलच्छायाए निवडिओ । तत्थ य खणमेत्ते सीयलच्छायासमासासिओ संपत्तपत्तलनिद्दो तग्गयचित्तत्तणओ सुमिणयंमि पाणियं पाउमाढत्तो । सोसिया य तेण कूव-तलाय-नई - दह - समुद्दा । तहा वि तित्तिमपावंतेण इओ तओ भममाणेण दिट्ठो कद्दमिल्लपाणिओ एगो जुण्णकूओ । तत्थ य चुलुईहिं पाणियं गिण्हेउमसक्कंतो जीहाए चट्टमाणो वि न तित्तो । कोइल्लारयसमो जीवो कूवाइजलतुल्लेसु वंतर - भवणवइ - जोइसिय-कप्पोववन्नकप्पाईयदेवभोगेसु जो न तित्तो सो कहं कद्दमिल्लजुन्नकूवतुल्लेसु माणुसभोगेसु तित्तिं लहिस्सइ ? ति ॥छा 'ता एवं नाऽहं तुच्छविसएसु रज्जामि' । ओ पउमसेणा भणियं 'सामि ! कम्मायत्ता जंतूणं परिणई । दिट्टंता उण संति विससु पवत्तग- निवत्तगा जहा नेउरपंडिया - सियाल त्ति नेउरपंडिया - सियालकहा भण्णइ - रायग नगरे देवदत्तो नाम सुवन्नयारो । तस्स पुत्तो देवदिन्नो नाम । तस्स भारिया दुग्गला नाम। अण्णया जलमज्जणनिमित्तं नई गया ण्हायंतीए एगेण दुस्सीलजुवाणेण दिट्ठ पढियं च - 'सुहायं ते पुच्छइ, [एस नई मत्तवारणकरोरु !] । एए य नईरुक्खा, क(अ)हं च पाएसु ते पडिओ' ॥ ता सा पडिभाइ — - [ ' सुभगा हुंतु नईओ ], चिरं च जीवंतु जे नईरुक्खा । सुण्हायपुच्छगाणं, जं व पियं तं करिस्सामो' ॥ सो य तीसे घराईयं किमपि न याणइ । तओ तत्थाऽऽसन्नपएसट्ठियस्स रुक्खस्सऽ होठिए फलत्थिणो
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy