SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [१०७] ___ तओ भवियव्वयाए सोरियनगरे पच्चूसे दोहिं इब्भवावार(रि)एहिं दिट्ठा मंजूसा गहिया य । तेहिं दिट्ठाणि य ताणि । एक्केण कुबेरदत्तो गहिओ बिइएण कुबेरदत्ता गहिया । कमेण संवड्डियाणि । पत्तजोव्वणाणं च वीवाहो कओ । ___वत्ते कल्लाणे वहु-वरएहिं जूव(य?)कीला काउमारद्धा । तओ सहीहि कुबेरदत्तहत्थाओ सा मुद्दा गहिऊण कुबेरदत्ताए हत्थे समप्पिया । तीए वि देसंतरी व पुराणा उग्घाडित्ता सरिसनामंकिया नियमुद्दाणुरूवा सा दिट्ठा मुद्दा । चिंतियं च – 'नूणं अम्हे भाइ-हंडाइं । न य मे कुबेरदत्तमज्झेणं भत्तारबुद्धी, नाऽवि कुबेरदत्तस्स मंमज्झेण भज्जाबुद्धी । ता भवियव्वं एत्थ कारणेणं'ति चिंतिऊण दो वि मुद्दाओ कुबेरदत्तस्स हत्थे ठवियाओ । तस्स वि पस्समाणस्स तहेव चिंता समुप्पण्णा । तओ सो तीए मुद्दे समप्पिऊण गओ माउसमी । सव्व(व)हे दाऊण पुच्छिया माया । तीए वि गुरुनिब्धं नाऊण जहाभूयं कहियं । तेण भणियं - 'अम्मो ! अजुत्तं तुब्भेहिं जाणमाणेहिं कयं' । तीए वि परमत्थं नाऊण भणियं - 'पुत्त ! आ[णु]रूवसंजोगेण मोहिया अम्हे । परं हत्थग्गहो चेव जाओ न उण पावं किमवि समायरियं । ता विसज्जेहीमं दारियं सगिहं । तुह पुण दिसाजत्ताओ नियत्तस्स अन्नाण(हिं) सह संबंधं करिस्सामो' । तओ ‘एवं'ति वोत्तु सो तं पेसित्ता नियगेहं गओ वणिज्जेण महुराए । तत्थ य कुबेरसेणं कलत्तीकरेइ। कुबेरदत्ताए पुण गंतुं पुच्छिया जणणी । तीए वि साहियं जहावत्तं । तओ कुबेरदत्ता निविण्णा पव्वइया पवत्तिणीए सह विहरिया । सा य मुद्दा तीए संगोविया पवत्तिणीए वयणेणं । विसुज्झमाणचारित्ताए य ओहिणाणं समुप्पण्णं । आभोयओ यऽणाए कुबेरदत्तो दिसागओ दिट्ठो कुबेरसेणागिहे वट्टमाणो । पुत्तो य से जाओ । चिंतियं चऽणाए – 'अहो अन्नाणं !' तओ तेसिं संबोहाय गयाओ ताओ । दिण्णवसहीए सो(रो?)वंतदारयं साहुणीसमीवे निक्खिवइ । अज्जा य पडिबोहणनिमित्तं दारयं हुल्लावेइ, जहा - 'बाल ! भायाऽसि मे १, पित्तिओ सि मे २, भत्तिजो सि मे ३, देवरो सि मे ४, पुत्तो सि मे ५, पउत्तो(णत्तुओ) सि मे ६ । जस्स य वंसो(वंसे तुम जाओ सो ?) मे पिया १, पियामहो २, भाउगो ३, ससुरो ४, पई ५, पुत्तो य ६ । जीसे य गब्भाओ तुम जाओ सा वि मे माया १, पियामही २, भाउजाया ३, सासू ४, सवक्की ५, वहू य ६ । तं च तहा परियंदणं सोऊण कुबेरदत्तं वंदिऊण कुबेरदत्तो पुच्छइ – 'अज्जे ! कहमिमं एक्कमेक्कविरुद्धं असंबद्ध कित्तणं करेसि ?' अज्जा भणइ – 'सावय !, सव्वं एयं ओहिणाणेण मए उवलद्धं' । कुबेरदत्तो भणइ – 'कहं विय ?' सा भणइ – 'सुण, बालओ भाया मे जेण एक्का माया १, [पित्तिओ मे जेण मायाए पइस्स नाम पिउणो भाया २, भत्तिजो मे जेण भाउणो पुत्तो ३, देवरो मे जेण पइस्स भाया ४, पुत्तो मे जेण पइस्स पुत्तो ५, णत्तुओ जेण सवक्किपुत्तस्स पुत्तो ६ । जस्स य वंसे सो जाओ सो वि मे पिया जेण मायाए पई १, पियामहो मे जेण पित्तिवयस्स पिया २, भाउगो मे जेण एक्का माया ३,] ससुरो जेण देवरस्स पिया ४, पई जेण परिणीओ ५, पुत्तो जेण कारणेण सवक्कीए जाओ ६ । जीए जाओ बालगो सा वि मे माया जेण तीएऽहं जणिया १, पियामही वि जेण पित्तिवयस्स माया २, भाउजाया • वि जेण भाउणो भज्जा ३, सासू जेण भत्तारस्स माया ४, सवक्की जेण भत्तारस्स बीयभज्जा ५, वहुया जेण सवक्किपुत्तस्स भज्जा ६' ।
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy