SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [१७] पाणि गाहिओ जहासुहं चिट्ठइ । पिया वि वणे कुमारमपेच्छंतो सोगाउरो जाओ । पसन्नचंदपेसिएहि य नरेहिं वक्कलचीरिवुत्तं कहित्ता कह वि संठविओ पुत्तं सरेंतो अंधो जाओ । रिसीहिं साणुकंपेहिं कयफलसंविभाओ तत्थेव वणे वसई । गएसु य बारसवासेसु कुमारो अद्धरते पडिबुद्धो पियरं चितिमारद्ध 'किह मन्ने ताओ मया निग्घिणेण विरहिओ अच्छइ ? 'त्ति पिउदंसणसमुस्सुओ पसन्नचंदसमीवं गंतूण विन्नवेइ - 'देव ! विसज्जेहि मं । उक्कंठिओ हं तायस्स' । तेण वुत्तं 'समगं वच्चामो' । गया य आसमपयं । पणया चलणेसु पिउणो । निवेइयंमि य पसन्नचंदो अणेण पाणीहिं फरिसित्तु भ[णियं ] 'पुत्त ! निरामओ सि ?" वक्कलचीरी पुण समागओ [ अवदासिओ], चिरकालधरियं च बाहं मुयंतस्सुम्मिलियाणि नयणाणि । ओ पाएसु परामुसंतं पसन्नचंदं दट्ठूण पिया जाव सव्वगयं कुसलं पुच्छंतो चिट्ठति ताव वक्कलची पुव्वयनिय(संठिय?)निओवगरणस्स निरूवणत्थं गओ । तं च दट्ठूण वत्थंतेण सणियसणियं पमज्जतो चिंतेइ 'कत्थ मए एरिसो वावारो कयपुव्वो ?' विमरिसेंतस्स य जायं जाईसरणं । सुमरइ य पुव्विल्लं देवभवं । तओ वि परं माणुसभवं । तंमि य कयसामण्णेणेवं चिलिचिलियाए पत्ताणि पमज्जियाणि । - - तओ संवेगमावण्णो भोगेहिंतो विरत्तचित्तो झाणविसेसेण खवियकम्ममलो वक्कलचीरी केवली जाओ । तओ उडवाओ निग्गओ साहेइ धम्मं जिणप्पणीयं पिउणो पसण्णचंदस्स य रण्णो । ते वि लद्धसम्मत्ता पणया सिरेहिं केवल भांति – 'सुट्टु तए दंसिओ मग्गो' । वक्कलचीरी वि पत्तेयबुद्धकेवली पियरं मो(घे)त्तूण महावीरसामिणो पासे गओ । पसन्नचंदो वि पोयणपुरं गओ । जिणो वि भगवं सगणो विहरमाणो पोयणपुरे मणोरमे उज्जाणे समोसरिओ । - तओ पसण्णचंदो वक्कलचीरीजणियवेरग्गो तित्थगरभासिएण य वड्डिउच्छाहो बालं पुत्तं रज्जे ठविऊण पव्वइओ । अहिगयसुत्तत्थो य कालंतरेण मगहापुरमागओ भगवया सद्धि । तओ सेणिओ राया तित्थगरदंसणूसुओ वंदओ जाइ । तस्स य अग्गाणीए दुवे पुरिसा सुमुह- दुम्मुह-नामा । ते य मिच्छदिट्ठी कुटुंबसंबंधकहं करेंता पस्संति पसण्णचंदसाहुं एगचलणपइट्ठियं ऊसियबाहुजुयं आयावेंतं । तत्थेक्केण वृत्तं 'अहो ! एस महारिसी सूराभिमुहो तप्पइ । एयस्स सग्गो मोक्खो वा हत्थगओ' । बीएण [पुण ] पच्चभिन्नाओ [सो] । तओ भणइ 'किं न याणसि एस राया पसन्नचंदो पिट्ठचंपाहिवसालमहासालपिया (?) ? कुओ एयस्स धम्मो ? । पुत्तो अणेण बालो रज्जे ठविओ । सो य मंतीहिं चंपानयरीवत्थव्वेण दधिवाहणेण रन्ना [र]ज्जाओ मोइज्जइ । सोऽणेण रज्जधम्मो विणासिओ । अंतेउरं पि न नज्जइ किं पाविहिइ । ता अदट्ठव्वो एसो' । - तेसिं वयणं झाणोवघायगं सुणेंतो चिंतिउं पयत्तो 'अहो ते निम्मज्जाया अमच्चा निच्चसम्माणिया वि पुत्तस्स विहडिया । जइ अहं होंतो ता तेसिं सिक्खं करेंतो' । एवं सेसं कप्पयंतस्स [तस्स] सो कालो रज्जठ (ठि) यस्सेव जाओ । तओ तेहिं समं मणसा चेव जुज्झिउमारद्धो । - एयंमि अवसरे पत्तो सेणिओ, वंदिओ य विणणं । पेच्छइ य झाणनिच्चलजं (त्तं) । तओ 'अहो अच्छरियं जमेरिसं पसन्नचंदस्स सामत्थं' ति चिंतयंतो पत्तो सामिसमीवे वंदिउं पुच्छइ 'भगवं ! -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy