SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५१७ [पक्खालदु] प्रपूर्व० 'क्षलण् शौचे' (१६८८) क्षल् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धि:-क्ष० → क्षा० | पञ्चमी तुव् । 'दु-सु-मु विध्यादि०' (३।१७३) तु० → दु० । 'णेरदेदावावे' (३।१४९) णिच् → अत् । 'लोकात्' (१।१।३) प्रक्षालदु । 'सर्वत्र ल-व०' (२।७९) लुक् । 'क्षः खः क्वचित्तु०' (२।३) क्षा० → खा० । 'अनादौ०' (२२८९) द्वित्वं - ख्खा० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः पक्खालदु । [शयलमवय्ययम्बालं] सकलम् । अनेन स० → श० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१११८०) अ० → य० शयलं । अवद्यजम्बाल । प्रथमा सि । 'ज-द्य-यां यः' (४।२९२) द्यस्य यः । 'अनादौ०' (२१८९) द्वित्वं- य० → य्य० । 'ज-द्य-यां यः' (४।२९२) ज० → य० अवय्ययम्बालं ॥२८८॥ स-षोः संयोगे सोऽग्रीष्मे ॥ ८।४।२८९ ॥ मागध्यां सकार-षकारयोः संयोगे वर्तमानयोः सो भवति, ग्रीष्मशब्दे तु न भवति ॥ ऊर्ध्वलोपाद्यपवादः ॥ स- पस्खलदि हस्ती । बुहस्पदी । मस्कली । विस्मये । ष-शुस्क-दालुं । कस्टं । विस्नु । शस्प-कवले । उस्मा । निस्फलं । धनुस्खण्डं ॥ अग्रीष्म इति किम् ? गिम्ह-वाशले ॥ __ [स-षोः संयोगे सोऽग्रीष्मे] स-ष् षष्ठी ओस् । संयोग सप्तमी ङि । स प्रथमा सि । अग्रीष्म सप्तमी ङि । [पस्खलदि हस्ती] 'स्खल चलने' (४४८) स्खल, प्रपूर्व० । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) प्रस्खलति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच्० । 'दिरिचेचोः' (४।२७३) इच् → दि० । 'सर्वत्र ल-व०' (२।७९) लुक् । अनेन स्० → स्० । पस्खलदि । प्रचलतीत्यर्थः । हस्तिन् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) न्लुक् । 'अक्लीबे सौ' (३।१९) दीर्घ-स्ती० । अनेन स्० → स्० । 'अन्त्यव्य०' (१।११) स्लुक् हस्ती । [बुहस्पदी] बृहस्पति । प्रथमा सि । 'वा बृहस्पतौ' (१११३८) बृ० → बु० । 'अक्लीबे सौ' (३३१९) दीर्घःति० → ती० । 'अन्त्यव्य०' (१।११) स्लुक् । 'तो दोऽनादौ शौर०' (४।२६०) त० → द० । अनेन सस्य सः बुहस्पदी। [मस्कली] मस्करिन् । प्रथमा सि । 'अन्त्यव्यः' (११११) न्लुक् । अनेन सस्य सः । 'अक्लीबे सौ' (३।१९) दीर्घः- रि० → री० । 'र-सोर्ल-शौ' (४।२८८) री० → ली० । 'अन्त्यव्य०' (१।११) स्लुक् मस्कली संन्यासी ।। [विस्मये] विस्मय । प्रथमा सि । अनेन सस्य सः । 'अतः एत्सौ०' (४।२८७) एत्त्वं - य० → ये० । 'अन्त्यव्य०' (१।११) स्लुक् विस्मये । [शुस्क-दालुं] शुष्क-दारु । प्रथमा सि । अनेन षस्य सः । 'श-षोः सः' (१।२६०) शु० → सु० । 'र-सोलशौ' (४।२८८) रु० → लु० - सु० → शु० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः शुस्क-दालुं । [कस्टं] कष्ट । प्रथमा सि । अनेन षस्य सः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः कस्टं। [विस्तुं] विष्णु । प्रथमा सि । अनेन षस्य सः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः विस्नु ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy