SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ . ५०५ [भुवदि हुवदि] भू (२) । वर्तः तिव् । 'भुवेों-हुव-हवाः' (४६०) भू० → हुव० । अनेन वा हुव० → भुवः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच् । 'दिरिचेचोः' (४।२७३) इच्० → दि० भुवदि हुवदि । [भवदि हवदि] भू (२) । वर्त्तः तिव् । 'भुवेर्हो हुव-हवाः' (४।६०) भू० → हव० । अनेन वा हव० → भव० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच्० । 'दिरिचेचोः' (४।२७३) इच्० → दि० भवदि हवदि ॥२६९॥ पूर्वस्य पुरवः ॥ ८।४।२७० ॥ . शौरसेन्यां पूर्वशब्दस्य पुरव इत्यादेशो वा भवति ॥ अपुरवं नाडयं । अपुरवागदं । पक्षे-अपुव्वं पदं । अपुव्वागदं । [ पूर्वस्य पुरवः] पूर्व षष्ठी ङस् । पुरव प्रथमा सि । [अपुरवं नाडयं] अपूर्व । अनेन पूर्वस्य पुरव इति । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अपुरवं । नाटकम् । 'टो डः' (१।१९५) ट० → ड० नाडयं । [अपुरवागदं] अपूर्वागतम् । अनेन पूर्वस्य पुरवः । 'तो दोऽनादौ०' (४।२६०) त० → द० अपुरवागदं । पक्षे [अपुव्वं पदं ] अपूर्वं पदम् । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं-व० → व्व० अपुव्वं पदं । [अपुव्वागदं] अपूर्वागतम् । 'तो दोऽनादौ०' (४।२६०) त० → द० । शेषं सुगमम् । अपुव्वागदं ॥२७०॥ क्त्व इय-दूणौ ॥ ८।४।२७१ ॥ शौरसेन्यां क्त्वाप्रत्ययस्य इय-दूण इत्यादेशौ वा भवतः ॥ भविय भोदूण । हविय होदूण । पढिय पढिदूण । रमिय रंदूण । पक्षे- भोत्ता । होत्ता । पढित्ता । रंता ॥ [क्त्व इय-दूणौ ] क्त्वा षष्ठी ङस् । इय-दूण प्रथमा औ । [भविय भोदूण हविय होदूण ] 'भू सत्तायाम्' (१) भू (४) । क्त्वाप्र० । 'भुवेर्हो हुव-हवाः' (४६०) भू० → हव०-हो० । 'भुवो भः' (४।२६९) वा हस्य भः । अनेन वा क्त्वास्थाने इय-दूण । 'लुक् (१।१०) अलुक् । भविय भोदूण हविय होदूण । [ पढिय पढिदूण ] 'पठ व्यक्तायां वाचि' (२१३) पठ् (२) । क्त्वाप्र० । अनेन वा क्त्वास्थाने इय० । 'लोकात्' (१।१।३) पठिय । 'ठो ढः' (१।१९९) ठि० → ढि० पढिय । पठ् । क्त्वाप्र० । अनेन क्त्वास्थाने दूण । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।११३) पठदूण । 'एच्च क्त्वा-तुम्-तव्य०' (३।१५७) पठिदूण । 'ठो डः' (१।१९९) ठि० → ढि० पढिदूण । [रमिय रंदूण ] 'रमिं क्रीडायाम्' (९८९) रम् (२) । क्त्वाप्र० । अनेन वा क्त्वास्थाने इय-दूण रमिय रंदूण । रंदूण इत्यत्र 'मोऽनु०' (१।२३) बाहुलकादनन्तस्याऽप्यनुस्वारः । पक्षे १. णं पढमं ज्जेव अज्जेण आणत्तं अहिण्णाणसउंतलं णाम अउव्वं णाड अहिणीअदुत्ति । [अभि० शा० प्रथमेऽङ्के] ननु प्रथममेव आर्येण आज्ञप्तमभिज्ञानशाकुन्तलं नाम अपूर्वं नाटकमभिनीयतामिति ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy