SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ४९३ [डज्झिहिइ डहिहिइ] दह । भविष्यन्ती स्यते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन वा हस्य ज्झक्यस्य च लुक् । 'दंश-दहोः' (१।२१८) द० → ड० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'एच्च क्त्वा-तुम्०' (३।१५७) ज्झ० → ज्झि० । 'त्यादीनामाद्य०' (३।१३९) स्यते० → इ० डज्झिहिइ । पक्षे - दह । भविष्यन्ती स्यते । 'दंश-दहोः' (१२२१८) द० →ड० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'एच्च क्त्वा०' (३।१५७) ह० → हि० डहिहिइ ॥२४६॥ बन्धो न्धः ॥ ८।४।२४७ ॥ बन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य कर्म-भावे ज्झो वा भवति, तत्संनियोगे क्यस्य च लुक् ।। बज्झइ बन्धिज्जइ । भविष्यति-बज्ञहिइ बन्धिहिइ ॥ . [बन्धो न्धः] बन्ध् षष्ठी ङस् । न्ध प्रथमा सि (न्ध् षष्ठी ङस्) । [बज्झइ बन्धिज्जइ] 'बन्धंश् बन्धने' (१५५२) बन्ध् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा न्धस्य ज्झः । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० बज्झइ । पक्षे- 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० बन्धिज्जइ । . [बज्झेहिइ बन्धिहिइ] बन्ध् । भविष्यन्ती स्यते । अनेन वा न्धस्य ज्झः । 'भविष्यति हिरादिः' (३ आगमः । “एच्च क्त्वा-तुम्०' (३।१५७) एत्वं-इत्वं च । अस्य कार्यम् । बज्झेहिइ बन्धिहिड़ ॥२४७॥ समनूपाद्रुधेः ॥ ८।४।२४८ ॥ समनूपेभ्य: परस्य रुधेरन्त्यस्य कर्म-भावे ज्झो वा भवति, तत्संनियोगे क्यस्य च लुक् ॥ संरुज्झइ । अणुरुज्झइ । उवरुज्झइ । पक्षे-संरुन्धिज्जइ । अणुरुन्धिज्जइ । उवरुन्धिज्जइ । भविष्यति-संरुज्झिहिइ । संरुन्धिहिइ इत्यादि । [समनूपाद्रुधेः] सम्-अनु-उप पञ्चमी ङसि । रुधि षष्ठी ङस् । [संरुज्झइ संरुन्धिज्जइ ] सम्पूर्व० 'रुधूपी आवरणे' (१४७३) रुध् । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन वा धस्य ज्झ - क्यस्य च लुक् । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० संरुज्झइ । पक्षे- 'ईअइज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'रुधो न्ध-म्भौ च' (४।२१८) ध० → न्ध० संरुन्धिज्जइ । [अणुरुज्झइ अणुरुन्धिज्जइ ] अनुपूर्व० रुध् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा धस्य ज्झ-क्यस्य च लुक्। 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'नो णः' (१२२८) नु० →णु० अणुरुज्झइ । पक्षे- 'ईअइज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'रुधो न्ध-म्भौ च' (४।२१८) ध० →न्ध० अणुरुन्धिज्जइ ।। [उवरुज्झइ उवरुन्धिज्जइ ] उपपूर्व० रुध् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा धस्य ज्झ-क्यस्य च लुक् । 'पो वः' (११२३१) प० + व० । 'त्यादीनामाद्य०' (३३१३९) ते० → इ० उवरुज्झइ । पक्षे'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'रुधो न्ध-म्भौ च' (४।२१८) ध० → न्ध० उवरुन्धिज्जइ । [संरुज्झिहिइ संरुन्धिहिइ] सम्पूर्व० रुध् । भविष्यन्ती स्यते । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । अनेन वा धस्य ज्झः । 'एच्च क्त्वा-तुम्-तव्यः' (३१५७) इत्वम् । 'त्यादीनामाद्य०' (३३१३९) स्यते० → इ० संरुज्झिहिड़ । १. E. H. I. J. M. बज्झिहिइ ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy