SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४८६ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । अलुक्। 'लोकात्' (१।१।३) सद्दहन । 'नो णः' (१।२२८) न० → ण । अस्य कार्यम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सद्दहणं सद्दहाणं । [धावइ धुवइ ] 'धावूग् गति-शुद्ध्योः ' (९२०) धाव् (२) । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) धावति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । अनेन द्वितीय धा० → धु० धावइ धुवइ । [रुवइ रोवइ ] 'रुदक् अश्रुविमोचने' (१०८७) रुद् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'रुद-नमोर्वः' (४।२२६) द० → व० । 'लोकात्' (१।१।३) रुवति । अनेन द्वितीये रु० → रो० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० रुवइ रोवइ । [ देइ ] 'डुदांग्क् दाने' (११३८) दा । वर्त० तिव् । अनेन दा० → दे० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० देइ । ___[लेइ ] 'लांक् आदाने' (१०६८) ला । वर्तः तिव् । अनेन ला० → ले० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० लेइ। [विहेइ ] विपूर्व० "डुधांग्क् धारणे च' (११३९) धा । वर्त० तिव् । 'ख-घ-थ-ध-भाम्' (१।१८७) धा० → हा० । अनेन हा० → हे० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० विहेइ । [नासइ] 'नशौच अदर्शने' (१२०२) नश् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१२११३) नशति । 'श-षोः सः' (११२६०) श० → स० । अनेन न० → ना० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० नासइ । [बेमि] 'बॅग व्यक्तायां वाचि' (११२५) ब्रू । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिक्० → मि० । 'सर्वत्र०' (२७९) लुक् । अनेन बू० → बे० बेमि ॥२३८॥ व्यञ्जनाददन्ते ॥ ८।४।२३९ ॥ व्यञ्जनान्ताद्धातोरन्ते अकारो भवति ॥ भमइ । हसइ । कुणइ । चुम्बइ । भणइ । उवसमइ । पावइ । सिञ्चइ । रुन्धइ । मुसइ । हरइ । करइ । शवादीनां च प्रायः प्रयोगो नास्ति । [व्यञ्जनाददन्ते] व्यञ्जन पञ्चमी ङसि । अदन्त सप्तमी ङि । [भमइ] 'भ्रमू चलने' (९७०) भ्रम् । वर्त० तिव् । अनेन अत् । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० भमइ । [हसइ] 'हसे हसने' (५४५) हस् । वर्त० तिव् । अनेन अत् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० हसइ । [कुणइ] 'डुकंग करणे' (८८८) कृ। वर्त० तिव् । 'कृगे: कुणः' (४/६५) कृ० → कुण० । अनेन अत् । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१।३) कुणति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० कुणइ । [चुम्बइ ] 'चुबु वक्त्रसंयोगे' (३७१) चुब् । वर्तः तिव् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । अनेन अत् । 'लोकात्' (१।१।३) चुम्बति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० चुम्बइ। [भणइ] 'भण शब्दे' (२६४) भण् । वर्तः तिव् । अनेन अत् । 'लोकात्' (१।१।३) भणति । 'त्यादीनामाद्य०' (३१३९) तिव्० → इ० भणइ ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy