SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ४८३ करइ । धरइ । मरइ । वरइ । सरइ । हरइ । तरइ । जरइ ॥ [ ऋवर्णस्याऽरः ] ऋवर्ण षष्ठी ङस् । अर प्रथमा सि । [करइ ] 'डुकंग करणे' (८८८) कृ । वर्तः तिव् । अनेन कृ० → कर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) करति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० करइ ।। [धरइ] 'धृग् धारणे' (८८७) धृ । वर्त० तिव् । अनेन धृ० → धर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) धरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० धरइ । [ मरइ ] 'मृत् प्राणत्यागे' (१३३२) मृ । वर्त० ते । अनेन मृ० → मर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) मरते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० मरइ । [वरइ] 'वृगट वरणे' (१२९४) वृ । वर्त० तिव् । अनेन वृ० → वर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) वरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० वरइ । [सरइ ] 'सं गतौ' (२५) सृ । वर्त० तिव् । अनेन सृ० → सर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) सरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सरइ । [हरइ] 'हंग् हरणे' (८८५) हृ । वर्त० तिव् । अनेन हृ० → हर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१११४३) हरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० हरइ । [तरइ ] 'त प्लवन-तरणयोः' (२७) तु । वर्त० तिव् । अनेन त० , तर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) तरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० तरइ । [जरइ] 'जष्च् जरसि' (११४५) जू । वर्त० तिव् । अनेन ज० → जर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) जरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० जरइ ॥२३४।। वृषादीनामरिः ॥ ८।४।२३५ ॥ वृष इत्येवंप्रकाराणां धातूनां ऋवर्णस्य अरिः इत्यादेशो भवति ॥ वृष - वरिसइ । कृष् - करिसइ । मृष् - मरिसइ । हृष् - हरिसइ । येषामरिरादेशो दृश्यते ते वृषादयः ॥ [वृषादीनामरिः] वृषादि षष्ठी आम् । अरि प्रथमा सि ।। [वरिसइ ] 'वृषू सेचने' (५२७) वृष् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन अरि० - वृ० → वरि० । 'श-षोः सः' (१।२६०) ष० → स० । 'लोकात्' (१।१।३) वरिसति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० वरिसइ। [करिसइ] 'कृषीत् विलेखने' (१३१९) कृष् । वर्त० तिव् । 'व्यञ्जना०' (४२३९) अत् । अनेन अरि० → कृ० → करि० । 'श-षोः सः' (१।२६०) ष० → स० । 'लोकात्' (१२१३) करिसति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० करिसइ । [मरिसइ] 'मृषीच तितिक्षायाम्' (१२८४) मृष् । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन अरि० → मृ० → मरि० । 'श-षोः सः' (११२६०) ष० → स० । 'लोकात्' (१।१।३) मरिसति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० मरिसइ ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy