SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ४८१ [मग्गइ ] 'मगु गतौ' (८५) मग् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) मग्गति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० मग्गइ । [कुप्पड़ ] 'कुपच् कोपे' (११९१) कुप् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) कुप्पति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० कुप्पइ । [नस्सइ] 'नशौच अदर्शने' (१२०२) नश् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) नश्शति । 'श-षोः सः' (१।२६०) श्श० → स्स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० नस्सइ । [परिअट्टइ] परिपूर्व० 'अट गतौ' (१९४) अट् । वर्त० तिव । 'व्यञ्जना०' (४॥२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) परिअट्टति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० परिअइ । [पलोट्टइ] प्रपूर्व० 'लुट विलोटने' (१९०) लुट् । वर्त० तिव् । “व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (शश३) प्रलुट्टति । 'युवर्णस्य गुणः' (४।२३७) लु० → लो० । 'सर्वत्र ल-व०' (२७९) लुक् पलोट्टइ। [तुट्टइ ] 'त्रुटत् छेदने' (१४३७) त्रुट् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) त्रुट्टति । 'सर्वत्र ल-व०' (२।७९) लुक् तुट्छ । __ [नइ ] 'नटण् भ्रंशे (अवस्यन्दने) (१५९३) नट् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) नट्टति । 'त्यादीनामाद्य०' (३३१३९) तिव० → इ० नट्टइ। [सिव्वइ] "षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१३) सिव्वति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सिव्वइ ॥२३०॥ स्फुटि - चलेः ॥ ८।४।२३१ ॥ अनयोरन्त्यस्य द्वित्वं वा भवति ॥ फुट्टइ । फुडइ । चल्लइ । चलइ ॥ [स्फुटि-चलेः ] स्फुटि-चलि षष्ठी ङस् । [फुट्टइ फुडइ ] 'स्फुट विशरणे' (२०९) स्फुट । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन वा द्वित्वम् । 'लोकात्' (१।१।३) स्फुट्टति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'क-ग-ट-ड०' (२७७) स्लुक् फुटइ । पक्षे'टो डः' (१।१९५) ट० → ड० फुडइ । [चलइ चलइ] 'चल कम्पने' (९७२।१०५५) चल् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन वा द्वित्वम् । 'लोकात्' (१११३) चल्लति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० चल्लइ चलइ ॥२३१॥ प्रादेर्मीलेः ॥ ८।४।२३२ ॥ प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति ॥ पमिल्लइ । पमीलइ । निमिल्लइ । निमीलइ । सम्मिल्लइ । सम्मीलइ । उम्मिलइ । उम्मीलइ ॥ प्रादेरिति किम् ? मीलइ । [प्रादेर्मीलेः] प्रादि षष्ठी ङस् । मीलि षष्ठी ङस् ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy