SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ४७५ युध-बुध-गृध-क्रुध-सिध-मुहां ज्झः ॥ ८।४।२१७ ॥ एषामन्त्यस्य द्विरुक्तो झो भवति ॥ जुज्झइ । बुज्झइ । गिज्झइ । कुज्झइ । सिज्झइ । मुज्झइ । [युध-बुध-गृध-क्रुध-सिध-मुहां ज्झः] युध-बुध-गृध-क्रुध-सिध-मुह षष्ठी आम् । ज्झ प्रथमा सि । [जुज्झइ ] 'युधिच् सम्प्रहारे' (१२६०) युध् । वर्त० ते । 'व्यञ्जनाद०' (४।२३९) अत् । अनेन ध० → ज्झ० । 'आदेर्यो जः' (१।२४५) यु० → जु० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० जुज्झइ । [बुज्झइ ] 'बुधि ज्ञाने' (१२६२) बुध् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन ध० → ज्झ० । 'लोकात्' (१।१३) बुज्झते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० बुज्झइ। [गिज्झइ ] 'गृधूच अभिकाङ्क्षायाम्' (१९८७) गध् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन ध० → ज्झ० । 'लोकात्' (१।१।३) गृज्झति । 'इत्कृपादौ' (१।१२८) गृ० → गि० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० गिज्झइ । [कुज्झइ ] 'क्रुधंच कोपे' (१९८४) क्रुध् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन ध० → ज्झ० । 'लोकात्' (१।१।३) क्रुज्झति । 'सर्वत्र ल-व०' (२७९) लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० कुज्झइ । [सिज्झइ ] 'षिधू गत्याम्' (३२०) षिध् । वर्त्त तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन ध० → ज्झ० । 'लोकात्' (१।१।३) षिज्झति । 'श-षोः सः' (१२६०) षि० → सि० । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० सिज्झइ । [मुज्झइ] 'मुहौच वैचित्त्ये' (१२३८) मुह् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन ह० → ज्झ०। 'लोकात्' (१।१।३) मुज्झति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० मुज्झइ ॥२१७॥ रुधो न्ध-म्भौ च ॥ ८।४।२१८ ॥ रुधोऽन्त्यस्य न्ध-म्भ इत्येतौ चकारात् ज्झश्च भवति ॥ रुन्धइ । रुम्भइ । रुज्झइ ॥ [रुधो न्ध-म्भौ च ] रुध् षष्ठी ङस् । न्ध-म्भ प्रथमा औ । च प्रथमा सि । [रुन्धइ रुम्भइ रुज्झइ] 'रुधूपी आवरणे' (१४७३) रुध् (३) । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४/२३९) अत् । अनेन ध० → न्ध०-म्भ०-ज्झ० । 'लोकात्' (१।१।३) रुन्धति-रुम्भति-रुज्झति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० रुन्धइ रुम्भइ रुज्झइ ॥२१८॥ सद-पतोर्डः ॥८।४।२१९ ॥ अनयोरन्त्यस्य डो भवति ॥ सडइ । पडइ ।। [सद-पतोर्डः] सद-पत् षष्ठी ओस् । ड प्रथमा सि । [सडइ] 'षद्लं विशरण-गत्यवसादनेषु' (९६६) षद् । 'ष: सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन द० → ड० । 'लोकात्' (१।१३) सडति । 'त्यादीनामा०' (३।१३९) तिव्० → इ० सडइ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy