SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ निरनुबन्धः सूत्राङ्क | धात्वङ्कः गणः पत्राङ्कः | पदम् | अर्थः ४६० आत्मने [सक.] कृपा करना । क्रप् ४४८ उभय | [सक.] त्याग करना । विज्ञपय् ४३७/ परस्मै | [सक.] विज्ञप्ति करना । दह ४७२ आत्मने | [सक.] दहन करना । अकारादिवर्णक्रमेण चतुर्थपादान्तर्गता धात्वादेशाः आ+गम् ४६२/ परस्मै | [सक.] आना। ४७२ काक्ष काक्ष ४६९ आदेशः सानुबन्धः अवहाव क्रपि कृपायाम् अवहेड मुलुंती मोक्षणे अवुक्क ज्ञांश् अवबोधने अहिऊल दहं भस्मीकरणे अहिपच्चुअ गम्लं गतौ अहिपच्चुअ ग्रहीश् उपादाने अहिरेम पूरण पूरणे( आप्यायने) अहिलङ्ख काक्षु काङ्क्षायाम् अहिलच काक्षु काङ्क्षायाम् आअड्ड पुत् व्यायामे आइग्य नां गन्धोपादाने आइञ्छ कृषीत् विलेखने आउड्ड टुमस्जोंत् शुद्धौ आचस्क चक्षिक व्यक्तायां वाचि आढप्प रभिं राभस्ये आढव रभि राभस्ये आणञ्छ कृषीत् विलेखने आयज्झ टुवेपङ् कम्पने आयञ्छ कृषीत् विलेखने | आयम्बटुवेपङ् कम्पने उभय | [सक.] ग्रहण करना । [सक.] पूर्ति करना। | [सक.] अभिलाषा करना । परस्मै | [सक.] अभिलाषा करना । आत्मने | [अक.] व्याप्त होना । | [सक.] सूंघना। उभय [सक.] खींचना, जोतना, रेखा करना । वि+आ+पृ८१ ४४६ आ+घ्रा ४३० कृष् मस्ज परस्मै | [सक.] मज्जन करना, डूबना। आ+चक्षु आ+रभ् ९७ आ+रभ् कृष् आत्मने [सक.] कहना। आत्मने [सक.] आरंभ करना। आत्मने | [सक.] आरंभ करना । उभय | [सक.] खींचना, जोतना, रेखा करना । आत्मने [ सक.] कांपना, हिलना। उभय | [सक.] खींचना, जोतना, रेखा करना । आत्मने | [सक.] कांपना, हिलना । ४६७
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy