SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ७४० अनवार्य कवकम्मो ३७३ अह विरल - पहाउ जि कलिहि धम्मु ४ । ३४१ आम बहला वणोली २ । १७७ आयई लोअहो लोअणई........ ४ | ३६५ आयहिं जम्महिं अन्नहिं ४ | ३८३ आयहो दड्ढ-कलेवरहो.. ....... ४।३६५ आरण्ण-कुंजरो व्व बेल्लतो १४६६ अ जंपिआवसाणे ११९१ इअराइं जाण लहुअक्खराई पायन्तिमिल्लसहिआण ३ | १३४ इअ विञ्झ गुहा-निलयाए १।४२ इत्तरं ब्रोप्पिणु सउणि ठिउ............ ४ । ३९१ इमु कुलु तुह तगडं ४ | ३६१ हम कुलु देवखु ४ ३६१ इहरा नीसामप्रेहिं २।२१२ उअ कणिआरु पफुल्लिअउ .. ............ ४।३९६ उअ निच्चलनिप्फंदा २ । २११ उन्नम न अम्मि कुविआ ३११०५ उवकुम्भस्स सीअलत्तणं ३ २० उवमासु अपज्जत्तेह कलह.. ऊ कह मुणिआ अहयं २ १९९ ऊ किं मए भणियं २ । १९९ ऊ केण न विण्णायं २ । १९९ | १।७ ऊशलध अय्या ! ऊशलध ४।३०२ एअंखु हसइ २ । १९८ एइ ति घोडा एह थलि ४ । ३३०, ४ | ३६३ एउ गृहेप्पिणु धुं मई.............. ४।४३८ एक्क कुल्ली पंचहि रुखी... एक्मेक्कडं जइ वि जोएदि एक्कसि सील - कलंकिअहं एक्कहिं अक्खिहिं सावणु........... ४।३५७ एक्कु कइअ ह-वि न आवहि.... ............ ४।४२२ ४।४२२ ४ ४२९,४।४३१ ४ । ४२२ ४।४२८ एगे लहु असहावा......... ..... १।३४ एतिसं अतिट्ठ पुरवं महाधनं तदून ४३२३ एत्त तेत्त वारि घरि ........... ४।४३६ एत्त मेह पिअंति जलु प्राकृतव्याकरणान्तर्गतानां श्लोकानां वाक्यानां च अकारादिवर्णक्रमेण सूची एवँ सुरउ समत्तु ४ । ४२० एवं किल तेण सिविणए भणिआ २।१८६ एवं चिन्तयन्तो गतो सो ताए समीपं ४।३२२ ४।४१९, ४४२० एवंविधाए भगवती कथं ताप (व) स - वेस - गहनं कतं ? ४ । ३२३ एस सहाओ च्चिअ ससहरस्स ३।८५ एसी पिउ रूसेसु हउं.. .......... ४।४१४ एह कुमारी एहो नरु...४ । ३६२ ओ अविणयतसिल्ले २।२०३ ओ गोरी - मुह-निज्जिअउ .... ओ न मए छाया इत्ति आए २ । २०३ ओ विरएम नहयले २।२०३ ....... ४।४०१ कंतु जु सीहो उवमिअइ.......... ४।४१८ कंतु महारउ हलि ! सहिए ! कमलई मेल्लवि अलि उलई कयरे आगच्छइ ४।२८७ करेमि भंते । ४।२८७ कल्लं किर खरहिअओ २।१८६ कहाँ होतउ आगदो ४।३५५ कहिं ससहरु कहिं मयरहरु ४।४२२ काई न दूरे देवख ४ ३६७ किं उल्लावेन्तीए उअ जूरन्तीए २।१९३ किं एत्यभवं हिदएण चिन्तेदि ४।२६५ ४।३५८ ४।३५३ किं किं ते पडिहाइ ३ १८० किं पम्हुट्ट हि अहं ३।१०५ ४ । ४१९ किं पि किं पि हितपके अत्यं चिन्तयमानी ४ । ३१० किर न खाइ न पिअइ किलितकुसुमोवयारेसु १९४५ कुंजरू अन्नहं तरुअरहे...... ....... ४।४२२ कुञ्जर ! सुमरि म सल्लइउ...........४।३८७ केम समप्पउठु दिणु....... केलि पसरो विअम्भ ४१५७ ********** ४४०१ के अवरहियं पिम्मं नथि..... १११ को खु एसो सहस्ससिरो २।१९८ खग्ग-विसाहिउ जहिं लह खज्जइ नउ कसरक्केहिं. .... ४।३८६ ........ ४।४२३
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy