SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणान्तर्गतानां उदाहरणानामकारादिवर्णक्रमेण सूची ७३३ सरो २०७४,२७८ सहरी १।२३६ सरोरुहं ११५६ सहलं १।२३६ सलहइ ४८८ सहस्सहुत्तं २।१५८ सलाहा २११०१ सहहिं ४।३८२ सवइ ४।२३३ सहा १।१८७ सवलो ११२३७ सहावो ११८७ सवहो १।१७९,१।२३१ सहि ! एरिसि च्चिअ गई २।१९५ सव्वं १।१७७,२७९ सहिं पेच्छ ३।१२४ सव्वओ ११३७ सही ३।२७,३।२९,३३६ सव्वङ्गसिज्जिरीए ४।२२४ सही पेच्छ ३।१२४ सव्वङ्गिओ २११५१ सही रेहन्ति ३।१२४ सव्वज्जो ११५६,२१८३ सहीअ ३।२९ सव्वो ४।३०३ सहीअ कयं ३।२९ सव्वण्णू ११५६,२८३ सहीअ ठिअं ३।२९ सव्वत्तो २।१६० सहीअ वयणं ३१२९ सव्वत्थ ३५९,३१६० सहीआ ३।२९ सव्वदो २।१६० सहीआ कयं ३।२९ सव्वम्मि ३५९,३।६० सहीआ ठिअं३।२९ सव्ववइ ४१८१ सहीआ वयणं ३।२९ सव्वस्स ३.५८ सहीइ ३।२९ सव्वस्स वि एस गई ३८५ सहीइ कयं ३।२९ सव्वस्सिं ३५९,३१६० सहीइ ठिअं ३।२९ सव्वहिं ३।६० सहीइ वयणं ३।२९ सव्वाओ रिद्धीओ ३१५८ सहीउ ३।२७ सव्वाण ३६१ सहीए ३।२९ सव्वाण वि पत्थिवाण एस मही ३८५ | सहीए कयं ३।२९ सव्वासण-रिउ-संभवहो ४।३९५ सहीए ठिअं ३१२९ सव्वु ४।३६६ | सहीए वयणं ३।२९ सव्वे ३१५८ सहीओ ३।२७ सव्वेसिं ३१६१ सहीण धणं ३।१२४ सव्वेसिं ३।६१ सहीहि कयं ३।१२४ ससा ३३५ सहुं ४।४१९ . ससि-मंडल-चंदिमए ४३४९ सहेव्वळ ४।४३८ ससी ४।३०९ सा १५२,३।३३,३५६ सहइ १६,४।१०० | सा महिला ३१८६ साअड्ढइ ४।१८७ साअरो व्व २।१८२ साउ - उअयं ११५ साऊअयं ११५ साणो ११५२,३१५६ सामओ १७१ सामग्गइ ४।१९० सामच्छं २२२ सामत्थं २०२२ सामयइ ४।१९३ सामा १२२६०,२१७८ सामिद्धी ११४४ सामि-पसाउ स-लज्जु ४।४३० सामिहुं ४।३४१ सायरु उप्परि तणु धरइ तलि ४१३३४ सारइ ४८४ सारङ्ग २१०० सारवइ ४।९५ सारिक्खं २।१७ सारिच्छं २०१७ सारिच्छो १४४ सालवाहणो १२११ सालाहणी भासा ११२११ सालाहणो १६८,१२११ सावओ १।१७७ (२) साव-सलोणी गोरडी ४।४२० सावो ११७९,१।२३१ सासं ११४३ साहइ ४।२ साहउ ३।२१ साहओ ३१२१ साहट्टइ ४८२ साहणा ३३३१ | साहणी ३३१ |साहरइ ४८२
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy