SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणान्तर्गतानां उदाहरणानामकारादिवर्णक्रमेण सूची ७२५ राइणा कयं ३१५२,३१५५ | रायाउ ३.५० राइणो आगओ ३१३६,३५० रायाओ ३१५०,३१५५ राइणो आगओ ३५२,३५५ रायाणं ३१५६ राइणो चिट्ठन्ति ३५२ रायाणम्मि ३५६ राइणो धणं ३५०,३१५२,३१५५ रायाणस्स ३१५६ राइणो पेच्छ ३.५२ रायाणा ३२५६ राइम्मि ३५२ रायाणाणं ३५६ राई २८८ रायाणाहिन्तो ३५६ राईणं ३।५३,३१५४ रायाणे ३५६ राईवं १।१८० रायाणेण ३५६ राईसु ३५४ रायाणेसु ३।५६ राईसुन्तो ३५४ रायाणेहि ३५४ राईहि ३५४ रायाणेहिं ३५६ राईहिन्तो ३५४ रायाणो ३।४९,३१५२,३।५६ राउलं १।२६७ रायाणो चिट्ठन्ति ३५०,३५५ राए ३५० रायाणो पेच्छ ३५०,३१५५ राएण ३५२,३५५ रायाहि ३५० राएण कयं ३५१ रायाहिन्तो ३५० राओ १६८ रावेइ ४।४९ राचा ४।३२५ राहुपरिहवं ३११८० राचित्रा लपितं ४।३०४ रिअइ ४।१८३ राचित्रो धनं ४।३०४ रिऊ ११४१,१।१७७ राजपधो ४।२६७ रिऊ १।२०९,१।२३१ राजपहो ४।२६७ रिक्खं २१९ रायं ! च दाव लोक ४।३२३ रिगइ ४।२५९ रायं ३१५३ रिच्छं २०१९ रायइ ४।१०० रिच्छो ११४० रायउलं १।२६७ रिज्जू ११४१ रायकेरं २।१४८ रिणं ११४१ रायणा ३५२ रिद्धी १।१२८,१।१४०,२।४१ रायम्मि ३५२ रिय्यते ४।३१५ रायवट्टओ(यं) २३० . रिसहो १।१४१ रायस्स ३५०,३।५५ रिसी ११४१ रायहरं २।१४४ रीडइ ४।११५ राया ३१४९,३५० (३),३५६,४।३०४ |रीरइ ४।१०० |रुअहि ४।३८३ रुक्खा ११३४ रुक्खाई ११३४ रुक्खो २।१२७ रुच्मी २५२ रुज्झइ ४।२१८ रुञ्जइ ४।५७ रुण्णं ११२०९ रुद्दो २१८० रुद्रो २८० रुन्धइ ४।१३३,४।२१८,४।२३९ रुन्धिज्जइ ४।२४५ रुप्पिणी २५२ रुप्पी २५२ रुप्पी २८९ रुभइ ४।२४५ रुम्भइ ४।२१८ रुवइ ४।२२६,४।२३८ रुविज्जइ ४।२४९ रुव्वइ ४।२४९ रूसइ ४।२३६ रे रे चप्फलया ! ३१३८ रे रे निग्घिणया ! ३३८ रे हिअय ! मडहसरिआ २।२०१ | रेअवइ ४९१ रेभो १।२३६ रेसि ४।४२५ रेसिं ४।४२५ रेहइ ४१०० रेहिरो २।१५९ रोञ्चइ ४।१८५ रोत्तव्वं ४।२१२ रोत्तुं ४।२१२ रोत्तूण ४।२१२ | रोमन्थइ ४।४३
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy