SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ४४९ पक्षे- [समारयइ] सम्-आपूर्व० 'रचण् प्रतियत्ने' (१८५३) रच् । वर्त्तः तिव् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच् → अत्० । 'लोकात्' (११३) समारचति । 'क-ग-च-ज०' (१।१७७) चलुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० समारयइ ॥१५॥ सिचेः सिञ्च-सिम्पौ ॥ ८।४।९६ ॥ सिञ्चतेरेतावादेशौ वा भवतः ॥ सिञ्चइ । सिम्पइ । सेअइ ॥ [सिचेः सिञ्च-सिम्पौ] सिचि षष्ठी ङस् । सिञ्च-सिम्प प्रथमा औ । पक्षे- [सेअइ ] 'षिचीत् क्षरणे' (१३२१) षिच् । वर्त० तिव् । 'ष: सोऽष्ट्यैः ' (२।३।९८) षि० → सि० । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (१।१।३) सिचति । 'युवर्णस्य गुणः' (४।२३७) सि० → से० । 'क-गच-ज०' (१।१७७) चलुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'त्यादीना०' (३।१३९) तिव० → इ० सेयइ। सिञ्चतीत्यर्थः ॥१६॥ प्रच्छ: पुच्छः ॥ ८।४।९७ ॥ पृच्छतेः पुच्छादेशो भवति ॥ पुच्छइ ।। [प्रच्छ: पुच्छ: ] प्रच्छ् षष्ठी ङस् । पुच्छ प्रथमा सि ॥९७|| ___ गर्जेर्बुक्कः ॥ ८।४।९८ ॥ गर्जतेर्बुक्क इत्यादेशो वा भवति ॥ बुक्कइ । गज्जइ ।। पक्षे- [गज्जइ ] 'गर्ज गर्जने(शब्द)' (१६३) गर्छ । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) गर्जति । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वम्-ज्ज० । 'त्यादीनामाद्य०' (३।१३९) तिव् → इ० गज्जइ ॥९८॥ वृषे ढिक्कः ॥ ८।४।९९ ॥ वृषकर्तकस्य गर्जेढिक्क इत्यादेशो वा भवति ॥ ढिक्कइ । वृषभो गर्जति ॥ [वृषे ढिक्कः] वृष सप्तमी ङि । ढिक्क प्रथमा सि ॥९९।। राजेरग्घ-छज्ज-सह-रीर-रेहाः ॥ ८।४।१०० ॥ राजेरेते पञ्चादेशा वा भवन्ति ॥ अग्घइ । छज्जइ । सहइ । रीरइ । रेहइ । रायइ ॥ [राजेरग्घ-छज्ज-सह-रीर-रेहाः] राजि षष्ठी ङस् । अग्घ-छज्ज-सह-रीर-रेह प्रथमा जस् । पक्षे- [रायइ ] 'राजृग् दीप्तौ' (८९३) राज् । वर्त० तिव् । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (१।१।३) राजति । 'क-ग-च-ज०' (१।१७७) ज्लुक्। 'अवर्णो०' (१।१८०) अ० → य० । 'त्यादीनामा०' (३।१३९) तिव्→ इ० रायइ॥१००॥ मस्जेराउड्ड-णिउड्ड-बुड्ड-खुप्पाः ॥ ८।४।१०१ ॥ मज्जतेरेते चत्वार आदेशा वा भवन्ति ॥ आउड्डइ । णिउड्डइ । बुड्डइ । खुप्पइ । मज्जइ ।। [ मस्जेराउड्ड-णिउड्ड-बुड्ड-खुप्पाः ] मस्जि षष्ठी ङस् । आउड्ड-णिउड्ड-बुड्ड-खुप्प प्रथमा जस् ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy