SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आर्षप्रयोगाः ६७७ ७. [सुहुमं १।११८, २०११३ ] सहमो य होइ कालो, तत्तो सहमयरयं हवइ खेत्तं ।। अंगुलसेढीमेत्ते ओसप्पिणिओ असंखेज्जा ॥५२॥ [नंदिसुत्ते - वड्डमाणयं ओहिणाणं ] । संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणिअंचरे ? ॥२४॥ [दसकालियसुत्तं-छटुं महायारकहाज्झयणं] । ८. [दुगुल्लं १।११९ ] चंदणचच्चियदेहो परिहियमिउसण्हनिम्मलदुगूलो। तंबोलवग्गहत्थो समागतो देवि भवणम्मि ॥८०॥ [सुरसुंदरीचरिअं - बीओ परिच्छेओ ] | छाया-परिहितमृदुश्लक्ष्णनिर्मलदुकूलः । पा०म०-दुगूल-देखो दुगुल्ल । दुगुल्ल-देखो दुअल्ल । दुअल्ल- देखो दुकूल । से भिक्खू वा भिक्खुणी वा सेज्जाइं पुण वत्थाई जाणेज्जा विरुपरूवाइं महद्धणमोल्लाइं तं जहा - आजिणगाणि वा, सहिणाणि वा, सहिण-कल्लाणाणि वा, आयकाणि वा, कायकाणि वा, खोमयाणि वा, दुगुल्लाणि वा.....। [आयारचूला-पंचमं अज्झयणं - वत्थेसणा - पढमो उद्देसो ] । ९. [चीवंदण १/१५१ ] वेलाविहाणाइगुणोववेअं करिज्ज चीवंदणमायणेण । अवंझनिव्वाणफलं तिसंझं पमोअरोमंचाच्चिअंगुवंगो ॥४०॥ [कुलकसंदोहः - धम्मारिहगुणोवएसकुलयं ] | चीवंदणक्यकिच्चो, पमोयरोमंचचच्चियसरीरो । सक्कथएण वंदिय, अहिमयफलपत्थणं कुणइ ॥४५॥ [चेइयवंदणमहाभासं ] । चैत्यवन्दनकृतकृत्यः प्रमोदरोमाञ्चचर्चितशरीरः । शक्रस्तवेन वन्दित्वा अभिमतफलप्रार्थनां करोति ॥ १०. [आउण्टणं १/१७७] आकुंचणं गतसंखेवो । [आवश्यकनियुक्तेरवचूर्णिः ] । ११/१२. [खासिअं खसिअं १/१८१ ] से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं । तं जहाऊससियं णीससियं णिच्छूढं खासियं च छीयं च । णिस्सिंघियमणुसारं अणक्खरं छेलियादीयं ॥७८॥ [नंदिसुत्ते अणक्खर-सण्णि-असण्णि-सम्मसुयाइं ] । [आवश्यकनियुक्तेरवचूर्णिः - गाहा - २०] १३/१४. [दुक्कडं सुकडं १/२०६ ] सुकडं दुक्कडं वा वि अप्पणो यावि जाणाति । ण य णं अण्णो विजाणाति सुक्कडं णेव दुक्कडं ॥१३॥ । [इसिभासियाइं पइण्णयसुत्तं ] । से किं तं विवागसुतं ? विवागसुते णं सुकड-दुक्कडाणं कम्माणं फलविवागा आघविज्जंति ॥९७॥ [नंदिसुत्ते अंगपविट्ठसुए विवागसुए ] ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy