SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ संक्षेपतो विषयानुक्रमः ६७५ ५८८ ५८९ ५८९ ४०६ ४०७ ४०८ ४१२ ४१३ ४१४ ४१५ or 35 m ४१६ m ४१७ ४१८ ४१९ ४२० ४२१ ४२२ ५९४ ५९४ ५९५ ५९७ ५९८ ५९८ ४२३ ६०४ ४२४ ४२५ کل अपभ्रंशे यावत्-तावतो: जाम-तामादि वि० । अपभ्रंशे यावत्-तावतोः येवडु-तेवडु वि० । अपभ्रंशे इयत्-कियतो: एवडु-केवडु वि० । अपभ्रंशे म्हो म्भः वि० । अपभ्रंशे अन्यादृशस्य अन्नाइस-अवराइसौ वि० । अपभ्रंशे प्रायसः प्राउ-पाइव-प्राइम्व-पग्गिम्वा वि० । अपभ्रंशे अन्यथाशब्दस्य अनु वि० । अपभ्रंशे कुतसः कउ-कहन्तिहु वि० । अपभ्रंशे ततस्तदोः तोः वि० । अपभ्रंशे एवमादीनां एम्वादयः वि० । अपभ्रंशे किलादीनां किरादयः वि० । अपभ्रंशे पश्चादादीनां पच्छइ इत्यादयः वि० । अपभ्रंशे विषण्णादीनां वुन्नादयः वि० । अपभ्रंशे शीघ्रादीनां वहिल्लादयः वि० । अपभ्रंशे शब्द-चेष्टाऽनुकरणयोः हुहरु-घुग्ध्यादयः वि० । अपभ्रंशे निपातिता अनर्थका घइमादयः । अपभ्रंशे तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः वि० । अपभ्रंशे स्वार्थे डुप्रत्ययः वि० । अपभ्रंशे स्वार्थे डें-डप्रत्ययौ वि० । अपभ्रंशे स्वार्थे डिप्रत्ययः वि० । अपभ्रंशे स्वार्थे अ-डड-डुल्ल प्रत्ययाः तत्संनियोगे च कलुक वि० । अपभ्रंशे स्त्रियां डीप्रत्ययः वि० । अपभ्रंशे स्त्रियां डाप्रत्ययः वि० । अपभ्रंशे स्त्रियां आप्रत्यये अस्य इद् वि० । अपभ्रंशे युष्मदादिभ्य ईयस्य डारः वि० । अपभ्रंशे इदमादिभ्यः अतोः डेत्तुल: वि० । अपभ्रंशे त्रस्य डेत्तहे वि० । अपभ्रंशे त्व-तलो: प्पणः वि० । अपभ्रंशे तव्यस्य इएव्वउं-एव्वउं-एवा वि० । अपभ्रंशे क्त्व इ-इउ-इवि-अवयः वि० । अपभ्रंशे क्त्व एप्पि-एप्पिणु-एवि-एविणवः वि० । अपभ्रंशे तुम एवं-अण-अणहं-अणहि-एप्पि-एप्पिणु एवि-एविणवः वि० । अपभ्रंशे एप्पिणु-एप्योः एर्वा लुग वि० । अपभ्रंशे तृनः अणअ: वि० । अपभ्रंशे इवार्थे नं-नउ-नाइ-नावइ-जणि-जवणः वि० । अपभ्रंशे पारिभाषिकसूत्रस्य वि० । کی ४२६ ४२७ ४२८ ४२९ FWFuF ४३१ ४३२ ४३३ ४३४ ६०९ ६१० ४३५ ४३६ ६११ ६११ ४३७ ४३८ ६११ ४३९ ४४० ४४१ ४४२ ६१५ ४४३ ४४४ ४४५-४४८ ६१६ ६१६ ६१७-६१९
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy