SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ६७० सिना अस्तेः सिः वि० । मि मोमैः अस्ते: म्हि हो म्हाः वि० | त्यादीना अस्ते अत्थि वि० णे अत्-एत्-आव-आवे वि० । : गुर्वादेः अविः वि० । णेः आडः वि० । क्त-भाव-कर्मसु णे: लुगावी वि० । अदेल्लुकि अत आः वि० । मौ अत आत्त्वं वि० । मो-मु-मेषु अत आत्त्वं इत्त्वं च वि० । ते अत इत्त्वं वि० । क्त्वा तुम्-तव्य-भविष्यत्सु अत इत्त्वं एत्त्वं च वि० । वर्त्तमाना - पञ्चमी - शतृषु अत एत्त्वं वि० । ज्जाज्जे अत एवं वि० क्यस्य ईअ - इज्ज-डीस - डुच्च वि० । भूतार्थप्रत्ययस्थाने सी - ही - हीअ - ईआ: वि० । भूतार्थप्रत्ययेन अस्ते आसि अहेसि वि० । भविष्यद्विहितप्रत्ययादी हिस्सा हा वि० भविष्यद्विहितप्रत्ययस्थाने हिस्सा हित्था स्सं हं वि० । भविष्यति श्वादीनां सोच्छमादयः वि० । एकत्वे विध्याद्यर्थोत्पन्नत्रयत्रिकस्थाने दु-सु-मु वि० । सुप्रत्ययस्थाने हि-इज्जसु - इज्जहि-इज्जे-लुकः वि० । बहुत्वे विध्याद्यर्थोत्पन्नत्रयत्रिकस्थाने न्नु-ह-मो वि० । वर्तमानादिप्रत्ययस्थाने ज्जज्जा वि० । क्रियातिपत्तिप्रत्ययस्थाने न्त माणौ वि० । शतृ-आनश्प्रत्ययस्थाने न्त- माणौ वि० । स्त्रियां शतृ-आनशोः ई-न्त-माणाः वि० । अधिकारसूत्रम् । कथादि-ग्रहपर्यन्तधातूनां वज्जरादि वि० । क्त्वा तुम्-तव्येषु ग्रहो घेत् वि० । क्त्वा तुम्-तव्येषु वचो वोत् वि० । रुदादिधातूनामन्त्यस्य तादि वि० । धातोरन्त्यस्य द्वित्वं वि० । धातोरन्त्यस्य उवर्णस्य अवः वि० । धातोरन्त्यस्य ऋवर्णस्य अर: वि० । १४६ १४७ १४८ १४९ १५० १५१ १५२ १५३ १५४ १५५ १५६ १५७ १५८ १५९ १६०, १६१ १६२, १६३ १६४ १६६, १६७ १६८-१७० १७१, १७२ १७३ १७४, १७५ १७६ १७७-१७९ १८० १८१ १८२ संक्षेपतो विषयानुक्रमः अष्टमाध्यायस्य चतुर्थः पादः ॥ सूत्रसंख्या १-४४८ ॥ पत्रसंख्या ४२७-६२० ॥ १ २- २०९ २१० २११ २१२-२२९ २३० - २३२ २३३ २३४ ४०० ४०० ४०१ ४०१ ४०३ ४०३ ४०४ ४०५ ४०८ ४०८ ४०९ ४१० ४१० ४११ ४११-४१३ ४१३,४१४ ४१४ ४१४,४१५ ४१६ ४१७ ४१७,४१८ ४२० ४२१ ४२१ ४२२-४२४ ४२४ ४२५ ४२६ ४२७ ४२७-४७२ ४७२ ४७३ ४७३-४८० ४८०, ४८१ ४८२ ४८२
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy