SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ६४४ प्राकृतव्याकरणस्य मूलसूत्राणि हुहुरु-घुग्घ्यादयः शब्द - चेष्टाऽनुकरणयोः ।। ४।४२३ ॥ घइमादयोऽनर्थकाः ॥ ४।४२४ ॥ तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः ॥ ४।४२५ ॥ पुनर्विनः स्वार्थे डुः ॥ ४।४२६ ॥ अवश्यमो डें-डौ ॥ ४॥४२७ ॥ एकशसो डिः ॥ ४।४२८ ॥ अ-डड-डुल्लाः स्वाथिक-कलुक् च ॥ ४।४२९ ॥ योगजाश्चैषाम् ॥ ४।४३० ॥ स्त्रियां तदन्ताड्डीः ॥ ४।४३१ ॥ आन्तान्ताड्डाः ॥ ४।४३२ ॥ अस्येदे ॥ ४।४३३ ॥ युष्मदादेरीयस्य डारः ॥ ४।४३४ ॥ अतो.त्तुलः ॥ ४।४३५ ॥ त्रस्य डेत्तहे ॥ ४।४३६ ॥ त्व-तलोः प्पणः ॥ ४।४३७ ॥ तव्यस्य इएव्वउं-एव्वउं-एवा ॥ ४।४३८ ।। क्त्व इ-इउ-इवि-अवयः ॥ ४।४३९ ।। एप्प्येप्पिण्वेव्येविणवः ॥ ४।४४० ॥ तुम एवमणाऽणहमणहिं च ॥ ४।४४१ ॥ गमेरेप्पिण्वेप्योरेलुंग् वा ॥ ४४४२ ॥ तृनोऽणअः ॥ ४।४४३ ॥ इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः ॥ ४॥४४४ ।। लिङ्गमतन्त्रम् ॥ ४।४४५ ॥ शौरसेनीवत् ॥ ४।४४६ ॥ व्यत्ययश्च ॥ ४।४४७ ॥ शेषं संस्कृतवत् सिद्धम् ॥ ४॥४४८ ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy