SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ४४३ [प्रभौ हुप्पो वा] प्रभु सप्तमी ङि । हुप्प प्रथमा सि । वा प्रथमा सि । प्रभुत्वस्य त्वर्थः प्रपूर्वेणैव ज्ञायते । पक्षे- [पभवेइ ] प्रपूर्व० 'भू सत्तायाम्' (१) भू । वर्तः तिव् । 'उवर्णस्याऽव:' (४।२३३) भू० → भव० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) प्रभवति । 'वर्तमाना-पञ्चमी-शतृषु वा' (३।१५८) व० → वे० । 'सर्वत्र ल-व०' (२७९) लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पभवेइ ॥६३॥ क्ते हूः ॥ ८।४।६४ ॥ भुवः क्तप्रत्यये हूरादेशो भवति ॥ हूअं । अणुहूअं । पहूअं ॥ .. [क्ते हूः] क्त सप्तमी ङि । हू प्रथमा सि ॥६४॥ कृगेः कुणः ॥८।४।६५ ॥ कृगः कुण इत्यादेशो वा भवति ॥ कुणइ । करेइ ॥ [कृगेः कुणः] कृगि षष्ठी ङस् । कुण प्रथमा सि । पक्षे- [करइ] 'डुकंग करणे' (८८८) कृ। वर्त० तिव् । 'स्वरादनतो वा' (४।२४०) अत् । 'ऋवर्ण०' (४।२३४) कृ० → कर० । 'लोकात्' (१।१३) करति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० करइ ॥६५॥ काणेक्षिते णिआरः ॥ ८॥४॥६६॥ काणेक्षितविषयस्य कृगो णिआर इत्यादेशो वा भवति ॥ णिआरइ । काणेक्षितं करोति ॥ [काणेक्षिते णिआरः] काण-नरस्य ईक्षितम्-अवलोकनं = काणेक्षितम्, तस्मिन् = काणेक्षिते । सप्तमी ङि । णिआर प्रथमा सि ॥६६॥ निष्टम्भा-ऽवष्टः दाणं ॥ ८।४।६७ ॥ निष्टम्भविषयस्याऽवष्टम्भविषयस्य च कृगो यथासंख्यं णि?ह-संदाण इत्यादेशौ वा भवतः ॥ निष्टम्भं करोति ॥ संदाणइ । अवष्टम्भं करोति ॥ [निष्टम्भा-ऽवष्टम्भे] निष्टम्भ-अवष्टम्भ सप्तमी ङि । [णिट्ठहइ ] निश्चितं स्तब्धं करोति ॥६७॥ श्रमे वावम्फः ॥८४६८ ॥ श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति || वावम्फइ । श्रमं करोति ॥ [श्रमे वावम्फः ] श्रम सप्तमी ङि । वावम्फ प्रथमा सि li६८॥ मन्युनौष्ठमालिन्ये णिव्वोलः ॥ ८४६९ ॥ मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कृगो णिव्वोल इत्यादेशो वा भवति ।। णिव्वोलइ । मन्युना ओष्ठं मलिनं करोति ॥ १. A. B. करेइ ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy