SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ६४० प्राकृतव्याकरणस्य मूलसूत्राणि प्रदीपेस्तेअव-सन्दुम-सन्धुक्का-ऽब्भुत्ताः ॥ ४१५२ ॥ दृशो निअच्छ-पेच्छा-ऽवयच्छा-ऽवयज्झ-वज्ज-सव्ववलुभेः सम्भावः ॥ ४.१५३ ॥ देक्खौअक्खा-ऽवक्खा-ऽवअक्ख-पुलोअ-पुलअ-निआक्षुभेः खउर-पड्डुहौ ॥ ४/१५४ ॥ ऽवआस-पासाः ॥ ४,१८१ ।। आङो रभे रम्भ-ढवौ ॥ ४॥१५५ ॥ स्पृशः फास-फंस-फरिस-छिव-छिहा-ऽऽलुखा-ऽऽलिहाः उपालम्भेझङ्ख-पच्चार-वेलवाः ॥ ४॥१५६ ॥ ॥ ४।१८२ ॥ अवेर्जुम्भो जम्भा ॥ ४१५७ ॥ प्रविशे रिअः ॥ ४१८३ ॥ भाराक्रान्ते नमेणिसुढः ।। ४।१५८ ।। प्रान्मृश-मुषो सः ।। ४।१८४ ॥ विश्रमेणिव्वा ॥ ४॥१५९ ॥ पिषेणिवह-णिरिणास-णिरिणज्ज-रोञ्च-चड्डाः ॥ ४।१८५ ॥ आक्रमेरोहावोत्थारच्छन्दाः ॥ ४।१६० ॥ भषे(क्कः ॥ ४।१८६ ॥ भ्रमेष्टिरिटिल्ल-ढुण्ढुल्ल-ढण्ढल्ल-चक्कम्म-भम्मड-भमड- कृषः कड्ढ-साअड्ढा-ऽञ्चा-ऽणच्छा-ऽयञ्छा-ऽऽइञ्छाः भमाड-तलअण्ट-झण्ट-झम्प-भुम-गुम-फुम-फुस-दुम- ॥ ४।१८७ ॥ दुस-परी-पराः ॥ ४।१६१ ॥ असावक्खोडः ॥ ४।१८८ ॥ गमेरई-अइच्छा-ऽणुवज्जा-ऽवज्जसोक्कुसा-ऽक्कुस-पच्चड्ड- गवेषेढुण्दुल्ल-ढण्ढोल-गमेस-घत्ताः ॥ ४।१८९ ॥ पच्चछन्द-णिम्मह-णी-णीण-णीलुक्क-पदअ-रम्भ-परिअल्ल- श्लिषेः सामग्गा-ऽवयास-परिअत्ताः ॥ ४.१९० ॥ वोल-परिअल-णिरिणास-णिवहा-ऽवसेहा-ऽवहराः म्रक्षेश्चोप्पडः ॥ ४।१९१ ॥ ॥ ४।१६२ ॥ काक्षेराहा-ऽहिलङ्घा-ऽहिलङ्घ-वच्च-वम्फ-मह-सिहआङा अहिपच्चुअः ॥ ४।१६३ ॥ विलुम्पाः ॥ ४।१९२ ॥ समा अब्भिडः ॥ ४१६४ ॥ प्रतीक्षेः सामय-विहीर-विरमालाः ॥ ४।१९३ ॥ अभ्याङोम्मत्थः ।। ४।१६५ ॥ तक्षेस्तच्छ-चच्छ-रम्प-रम्फाः ॥ ४।१९४ ॥ प्रत्याङा पलोट्टः ॥ ४।१६६ ॥ विकसे: कोआस-वोसट्टौ ॥ ४।१९५ ॥ शमेः पडिसा-परिसामौ ॥ ४।१६७ ॥ हसेर्गुञ्जः ॥ ४।१९६ ॥ रमे: संखुड्ड-खेड्डोब्भाव-किलिकिञ्च-कोट्टम-मोट्टाय- स्रंसेहंस-डिम्भौ ॥ ४/१९७ ॥ णीसर-वेल्लाः ॥ ४१६८॥ त्रसेर्डर-वोज्ज-वज्जाः ॥ ४।१९८ ॥ पूरेरग्घाडा-ऽग्घवोद्धमा-ऽङ्गमा-ऽहिरेमाः ॥ ४।१६९ ।। न्यसो णिम-णुमौ ॥ ४।१९९ ॥ त्वरस्तुवर-जअडौ ॥ ४,१७० ॥ पर्यस: पलोट्ट-पल्लट्ट-पल्हत्थाः ॥ ४२०० ॥ त्यादि-शत्रोस्तूरः ॥ ४१७१ ॥ निःश्वसेझङ्घः ॥ ४।२०१ ॥ तुरोऽत्यादौ ॥ ४॥१७२ ॥ उल्लसेरूसलोसुम्भ-णिल्लस-पुलआअ-गुञ्जोल्ला-ऽऽरोआः क्षरः खिर-झर-पज्झर-पच्चड-णिव्वल-णिट्टआः ॥४।१७३॥ ॥ ४।२०२ ।। उच्छल उत्थल्लः ॥ ४१७४ ।। भासेभिसः ॥ ४।२०३ ॥ विगलेस्थिप्प-णिट्टहौ ॥ ४।१७५ ॥ ग्रसेघिसः ॥ ४।२०४ ॥ दलि-वल्योर्विसट्ट-वम्फौ ॥ ४॥१७६ ॥ अवाद् गाहेर्वाहः ॥ ४।२०५ ॥ भ्रंशः फिड-फिट्ट-फुड-फुट्ट-चुक्क-भुल्लाः ॥ ४।१७७ ॥ आरुहेश्चड-वलग्गौ ॥ ४।२०६ ॥ नशेणिरणास-णिवहा-ऽवसेह-पडिसा-सेहा-ऽवहराः मुहेर्गुम्म-गुम्मडौ ॥ ४।२०७ ॥ ॥ ४|१७८ ॥ दहेरहिऊला-ऽऽलुङ खौ ॥ ४॥२०८ ॥ अवात्काशो वासः ॥ ४१७९ ॥ ग्रहो वल-गेह-हर-पङ्ग-निरुवारा-ऽहिपच्चुआः ॥४।२०९।। संदिशेरप्पाहः ॥ ४,१८० ॥ क्त्वा-तुम्-तव्येषु घेत् ॥ ४।२१० ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy