SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणस्य मूलसूत्राणि क्वचिद् द्वितीयादेः || ३|१३४ ॥ द्वितीया - तृतीययोः सप्तमी || ३ | १३५ ॥ पञ्चम्यास्तृतीया च ॥ ३।१३६ ॥ सप्तम्या द्वितीया ॥ ३।१३७ ॥ क्यङलुक् ॥ ३११३८ ।। त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ || ३|१३९ ॥ द्वितीयस्य सि-से ।। ३९४० ॥ तृतीयस्य मिः || ३|१४१ ॥ बहुष्वाद्यस्य न्तिन्ते - इरे ॥ ३।१४२ ॥ मध्यमस्येत्याहची ॥ ३।१४३ ॥ तृतीयस्य मो- मु-माः || ३|१४४ ॥ अत एवैच् से || ३|१४५ ॥ सिनास्ते: सिः || ३|१४६ ॥ मिमो मैम्हि म्हो म्हा वा ॥ ३।१४७ ।। अस्थिस्त्यादिना ॥ ३११४८ ।। णेरदेदावावे || ३|१४९ ।। गुर्वारविर्वा ॥ ३|१५० ॥ भ्रमेराडो वा ।। ३१५१ ।। लुगावी क्त-भाव- कर्मसु ॥ ३।१५२ ॥ अदेलुक्यादेरत आः ॥ ३।१५३ ।। मौ वा || ३|१५४ ॥ इच्च मो-मु-मे वा ॥ ३१५५ ॥ क्ते ॥ ३।१५६ ।। एच्च क्या तुम्-तव्य भविष्यत्सु ॥ ३१५७ ॥ वर्त्तमाना - पञ्चमी - शतृषु वा ॥ ३।१५८ ॥ ज्जा - ज्जे || ३|१५९ ॥ ईअ- इज्नौ क्यस्य ॥ ३१६० ॥ दृशि-वचेर्डीस-डुच्वं ॥ ३।१६१ ॥ सी ही हीअ भूतार्थस्य || ३|१६२ || व्यञ्जनादीअः || ३|१६३ ।। तेनाऽस्तेरास्यहेसी ॥। ३ । १६४ ॥ जात् सप्तम्या इर्वा ॥ ३।१६५ ॥ भविष्यति हिरादिः || ३|१६६ ॥ मि मो - मु-मे स्सा- हा नवा ॥ ३।१६७ ।। मो - मु-मानां हिस्सा हित्था || ३|१६८ ॥ मेः स्सं || ३|१६९ ॥ क-दो हं ॥ ३।१७० ॥ श्रु-गमिरुदिविदि दृशि मुचि वचि-छिदिभिदि भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं दच्छं-मोच्छं-वोच्छं-छेच्छं - भेच्छं भोच्छं ॥ ३१७१ ॥ सोच्छादय इजादिषु हिलुक् च वा ॥ ३।१७२ ॥ दु-सु- मु विध्यादिष्वेकस्मिंस्त्रयाणाम् || ३|१७३ ॥ सोर्हिर्वा || ३|१७४ ॥ अत इज्जस्विनीज्जे-लुको वा ॥ ३।१७५ ॥ बहुषु न्तु ह मो || ३|१७६ ॥ वर्तमाना- भविष्यन्त्योश्च ज्जज्जा वा ।। ३११७७ ।। मध्ये च स्वरान्ताद्वा ॥ ३।१७८ ॥ क्रियातिपत्तेः ॥ ३।१७९ ॥ न्त माणौ ॥ ३।१८० ॥ शत्रानशः || ३|१८१ ॥ ई च स्वियाम् || ३|१८२ ॥ चतुर्थः पादः ६३७ इदितो वा ॥ ४१ ॥ कथेर्वज्जर- पज्जरोप्पाल- पिसुण-संघ - बोल्ल - चव- जम्प - सीस- साहाः ॥ ४२ ॥ दुःखे णिव्वरः ॥ ४३ ॥ जुगुप्सेर्झण- दुगुच्छ दुगुञ्छाः ॥ ४४ ॥ बुभुक्षि-वीज्योणीरव वोज्नौ ॥ ४५ ॥ ध्या - गोर्झा - गौ ॥ ४६ ॥ जो जाण मुणौ ॥ ४७ ॥ उदो ध्मो घुमा ॥ ४८ ॥ श्रदो धो दहः ॥ ४९ ॥ पिबेः पिज्ज- डल्ल-पट्ट-घोट्टाः ॥ ४१० ॥ उद्वाकेरोरुम्मा-वसुआ || ४|११ ॥ निद्राकेरोहीरोङ्घौ ॥ ४।१२ ॥ आइग्घः || ४|१३ ॥ स्नात्तः ॥ ४१४ ॥ समः स्त्यः खाः ॥ ४।१५ ॥ स्थष्ठा - थक्क-चिट्ठ-निरप्पाः ॥ ४।१६ ॥ उदष्ठ कुकुरी । ४।१७ ॥ म्लेर्वा - पव्वायौ ॥ ४।१८ ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy