SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सम्पादनोपयुक्तग्रंथसूची सम्पादक:- डॉ. हरिवल्लभ चूनीलाल भायाणी । प्रकाशिका - प्राकृत ग्रन्थ परिषद् - अमदाबाद । (१९९९) । शूद्रककविविरचितं मृच्छकटिकम् । संशोधकः- वासुदेव शर्मा । प्रकाशक:- पाण्डुरंग जावजी - निर्णयसागर प्रेस-बम्बई । (शाक - १८४४) । कवि-भट्टनारायणप्रणीतं वेणीसंहारनाटकम् । "प्रकाश" संस्कृत - हिन्दी व्याख्योपेतम् । प्रकाशक:- चौखम्बा संस्कृत सीरिज ओफिस-वाराणसी । (२०२२) । कवि-विशाखदत्तविरचितं मुद्राराक्षसनाटकम् । प्रकाशक:- आशुबोध विद्याभूषण - नित्यबोधविद्यारत्न । प्रवरसेनविरचितं सेतुबन्धम् । संशोधक:- शिवदत्तशर्मा - काशीनाथशर्मा च । प्रकाशक:- पाण्डुरंग जावजी - निर्णयसागर प्रेस-बम्बई । (शाक१८५७) । महाकवि - कालिदासविरचितं अभिज्ञानशाकुन्तलम् । व्याख्याकारः सम्पादकश्च - डो० गंगासागरराय । प्रकाशक:- चौखम्बा संस्कृत भवन - वाराणसी । कवि-हालविरचिता गाथा सप्तशती । अनुवादक:- डॉ० हरिराम आचार्यः । प्रकाशक:- प्राकृत भारती अकादमी - जयपुर । कवि-हालविरचिता गाथा सप्तशती । अनुवादक:- पं० विश्वनाथ पाठकः । सम्पादक:- डो० सागरमल जैन । प्रकाशक:- पार्श्वनाथ शोधपीठ - वाराणसी ५ । (१९९५)। मम्मटाचार्यविरचितः काव्यप्रकाशः । व्याख्याकार:- डो० सत्यव्रतसिंहः । प्रकाशक:- चौखम्बा विद्याभवन - वाराणसी - २२१००१ । कवि-वाक्पतिराजविरचितो गउडवहो (गौडवधः) । सम्पादक:- प्रा० नरहर गोविंद सुरु । प्रकाशक:- प्राकृत टेष्ट सोसायटी - अहमदाबाद - ९ । कवि-हालविरचितो गाहाकोसो (गाथाकोशः) । भुवनपालविरचितया छेकोक्तिविचारलीलानाम्न्या टीकया संवलित:। सम्पादक:- प्रा० माधव वासुदेव पटवर्धन । प्रकाशक:- प्राकृत टेट सोसायटी, (प्राकृत ग्रन्थ परिषद्) । (१९८०)। कवि-भोजराजविरचितः शृङ्गारप्रकाशः (भाग १-२) । सम्पादक:- म० म० रेवाप्रसादो द्विवेदी । प्रकाशक:- इन्दिरागांधी राष्ट्रीयकलाकेन्द्रम् - नई दिल्ली - ११०००१ । जयवल्लभकृतं वज्जालग्गं । अनुवादक:- विश्वनाथ पाठकः । प्रकाशक:- पार्श्वनाथ विद्याश्रम शोध संस्थान । काशी हिन्दु विश्वविद्यालय - वाराणसी । (१९८४) ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy