SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ६१४ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [जेप्पि असेसु कसाय-बलु............] अस्यार्थः- अशेषं कषायबलं जित्वा, जगतोऽभयं दत्त्वा, महाव्रतानि लात्वा, तत्त्वं ध्यात्वा शिवं लभन्ते इत्यर्थः । [जेप्पि ] 'जिं अभिभवे' (८) जि । क्त्वाप्र० । अनेन क्त्वा० → एप्पि० । 'लुक्' (१।१०) इलुक् । 'लोकात्' (१।१।३) जि० → जे० जेप्पि । [ देप्पिणु] 'डुदांग्क् दाने' (११३८) दा । क्त्वाप्र० । अनेन क्त्वा० → एप्पिणु० । 'लुक्' (१।१०) आलुक् । 'लोकात्' (१।१।३) दा० → दे० देप्पिणु । [लेवि] 'लांक् आदाने' (१०६८) ला । क्त्वाप्र० । अनेन क्त्वा० → एवि० । 'लुक्' (१११०) आलुक् । 'लोकात्' (१।१।३) ला० → ले० लेवि । [झाएविणु] 'ध्ये चिन्तायाम्' (३०) ध्यै । 'ध्या-गोर्खा-गौ' (४६) ध्यै० → झा० । क्त्वाप्र० । अनेन क्त्वा० → एविणु० झाएविणु ॥४४०॥ तुम एवमणाऽणहमणहिं च ॥८।४।४४१ ॥ अपभ्रंशे तुमः प्रत्ययस्य एवं-अण-अणहं-अणहिं इत्येते चत्वारः, चकारात् एप्पि-एप्पिणु-एवि-एविणु इत्येते, एवं चाष्टावादेशा भवन्ति । देवं दुक्करु निअय-धणु करण न तउ पडिहाइ । एवंइ सुहु भुंजणहं मणु पर भुंजणहिं न जाइ ॥१॥ जेप्पि चएप्पिणु सयल धर लेविणु तेवु पालेवि । विणु संते तित्थेसरेण को सक्कइ भुवणे-वि ? ॥२॥ [तुम एवमणाऽणहमणहिं च] तुम् षष्ठी ङस् । एवं - अण-अणहं अणहिं प्रथमा जस् । च प्रथमा सि । [ देवं दुक्करु निअय-धणु.......] अस्यार्थः- निजकं धनं दातुं दुःकरं । तपः कर्तुं न प्रतिभाति । एवमेव सुखं भोक्तुंमनः । परं भोक्तु न यातीत्यर्थः । [ देवं ] दा-तुम्प्र० । दातुम् । अनेन तुम्० → एवं० । 'लुक्' (१।१०) आलुक् । 'लोकात्' (१।१।३) दा० → दे० देवं । [करण] कृ-तुम्प्र० । 'ऋवर्णस्या०' (४।२३४) कृ० → कर० । अनेन तुम्० → अण० । 'लोकात्' (१।१।३) करण० । [भुंजणहं, भुंजणहिं] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । तुम्प्र० । 'भुजो भुञ्ज-जिम-जेम०' (४।११०) भुज० → भुञ्ज० । अनेन तुम्० → अणहं० → अणहिं० । 'लुक' (१।१०) अलुक् । 'लोकात्' (१।१३) भुंजणहं० - भुंजणहि । १. N. तउ । २. G. संतिं । शान्ति । टा । 'एं चेदुतः' । 'स्वराणां०' इं० ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy