SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ त्रस्य डेत्त ।। ८।४।४३६ ॥ अपभ्रंशे सर्वादेः सप्तम्यन्तात् परस्य त्रप्रत्ययस्य डेत्तहे इत्यादेशो भवति ॥ एनहे ते हे वारि घरि लच्छी विसंतुल धाइ । पिअ - पब्र्भट्ठ व गोरडी निच्चल कहिँ वि न ठाइ ॥१॥ [ त्रस्य डेत्तहे] त्र षष्ठी ङस् । डेत्तहे प्रथमा सि । [ एतहे तेत्त वारि घरि ............] I अस्यार्थः अत्र तत्र द्वारे गृहे लक्ष्मीविसंस्थुला भवति [ एत्तहे] अत्र । अनेन त्रस्य डेत्तहे० प्रिय प्रभू ( प्र ) ट गौरीव कुत्रापि निश्चला न तिष्ठतीत्यर्थः । एत्तहे० इति । 'डित्यन्त्य० ' (२।१।११४) अलुक् एत्तहे । एतहे० इति डित्यन्त्य० (२।१।११४) तस्य अलुक्। 'लोकात्' (११११३) [तेत्तहे] तत्र । अनेन त्रस्य डेतहे० हे ॥४३६|| त्व-तलो प्पणः ।। ८।४।४३७ ।। अपभ्रंशे त्व-तलोः प्रत्यययोः प्पण इत्यादेशो भवति ॥ वड्डप्पणु पर पाविआई ||१|| [ ४३६६-१] । प्रायोऽधिकारात् वड्डत्तणहो तणेण ॥२॥ [४१३६६-१] । [ त्वतलो प्यणः ] त्व-तत् षष्ठी ओस्। प्यण प्रथमा सि [ वड्डप्पणु पर पाविअ ] पूर्व लिखितम् । वृद्धत्व शीघ्रादित्वाद् वृद्धस्य वड्ड० । अनेन त्वस्य प्पण० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) ण० णु० । 'अन्त्य ० ' (११११) स्लुक् वड्डप्पणु । [ वड्डत्तणहो तणेण] पूर्वं लिखितम् । वृद्धत्व तण० । षष्ठी ङस् । 'इस सु-हो-स्सव:' (४।३३८) डस्० प्रायोऽधिकारात् 'त्वस्य डिमा-तणौ वा' (२।१५४) त्वस्य हो० वड्डत्तणहो । वृद्धत्वस्थाने वड्ड इति ॥४३७॥ तव्यस्य इएव्व एव्वर्ड एवा ।। ८।४।४३८ ॥ एव्व एवा इत्येते त्रय आदेशा भवन्ति ॥ अपभ्रंशे तव्यप्रत्ययस्य इएव्व ॥ इएव्व ॥ एउ गृहेष्पिणु धुं मई जई प्रित उत्वारिज्ज । महु करिएव्व ं किं-पि न वि मरिएव्वउं पर दिज्जैइ ॥१॥ ६११ - || एव्व || देसुच्चाणु सिहि कढणु घण-कुट्टणु जं लोइ । मंजिए अइ रत्तिए सव्यु सहेव्वर्ड होई ॥२॥ १. P. पब्भट्ठा | २. IJ. M. परि । ३. G. I. N. देज्जइ । ४. कंदुक्खणणं निअदेसछड्डणं कुदृणं च अइकढणं । अइरते मंजिट्ठे कि दुक्खखं जं न पाविहसि ॥ [म० क० - [सम्मत्तलंभो णाम बीओ अवसरो तत्थ य दुगंछाए सुहंकतकहा ] १२९] ४. कंदुक्खणणं निअदेसछंडणं कुट्टणं च कढणं च । अइरत्ता मंजिट्ठा किं दुक्खं जं न पावेइ ? | [सु० सा० विमलश्री-देदस्वर्गगमनप्रबन्धे द्वितीयस्तरङ्गः-३४] कन्दोत्खननं निजदेशत्यजन कुन क्वथन अतिरका मञ्जिष्ठा कि दुःखं यन्न प्राप्नोति ॥ ५. I. N. रत्तिए । -
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy