SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ६०८ व्युत्पत्तिदीपिकाभिधान बुण्डिया समर्थिते सिद्धमप्राकृतव्याकरणे । ॥ डडअ || फोडेंति जे हियडउं अप्पणउं ||१|| [४।३५०-२] | अत्र 'किसलय० ' (१।२६९) इत्यादिना यलुक् । ॥ डुल्लअ ॥ चूडुल्लउ चुण्णीहोइसइ ||२|| [४।३९५-२] । - । ॥ डुल्ल डड ॥ सामि पसाउ स लज्जु पिठ सीमा संधिर्हि वासु । पेक्खिवि बाहु-बलुल्लडा धण मेल्लइ नीसासु ॥३॥ अत्राऽमि 'स्यादौ दीर्घह्रस्वौ' (४।३३०) इति दीर्घः । एवं बाहुबलुल्लडउ ||४|| अत्र त्रयाणां [ डुल्ल - डड-अ] योगः ॥ [ योगजाश्चैषाम् ] योगज प्रथमा जस्। च प्रथमा सि एतद् षष्ठी आम् । [ फोडेंति जे हिअडर्ड अप्पणउं] पूर्व लिखितम् । [४।३५० २] । हि० [हिअडडं] हृदय 'इत्कृपादी' (१११२८) ह० 'क-ग-च-ज०' (१११७७) दलुक्। 'किसलयकालायस-हृदये यः' (१।२६९) यलुक् । अनेन डडअप्र० अडअ इति । 'डित्यन्त्य० ' (२|१|११४) अलुक् । द्वितीया अम् । 'स्यमोरस्योत्' (४।३३१) अ० उ० । 'अमोऽस्य' (३५) अलुक् हिअडउं । [ चूहुल्लड चुण्णीहोइसड़] पूर्व लिखितम् । [४।३९५-२] । [ चूडुलउ] चूडा। अनेन दुलअप्र० उल्लअ इति चूडुल्लअ प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) अ० उ० अन्त्य०' (११११) स्लुक् चूडुल्लउ । डित्यन्त्य०' (२|१|११४) आलुक 'लोकात्' (१११४३) [ सामि पसाउ स लज्जु...........] "" अस्यार्थः- स्वामिप्रसादः, सलज्जः प्रियः सीमासन्धी वासः बाहुबलं प्रेक्ष्य धण इति नायिका निःश्वास मुञ्चतीत्यर्थः । " [ बाहुबलुल्लडा ] बाहुबल । अनेन डुल्लडडप्र० उल्लअड इति । उभयत्र 'डित्यन्त्य० ' (२।१।११४) अन्त्यस्वरादिलोप: । 'लोकात्' (१११०३) बाहुबलुल्लड० । द्वितीया अम् । 'स्यादौ दीर्घ ह्रस्वौ' (४।३३०) ड० डा० । 'स्यम् जस्शसां लुक्' (४।३४४) अम्लुक् बाहुहलुल्लडा । [बाहुबलुलड] बाहुबल । अनेन डुल्लडडअप्र० उल्लडअ इति । उभयत्र 'डित्यन्त्य०' (२|१|११४) अन्त्यस्वरादिलोपः । ‘लोकात् ' (१।१।३) बाहुबलुल्लडअ । 'स्यमोरस्योत्' (४।३३१) अ० उ० । 'अमोऽस्य' (३५) अलुक् । ‘मोऽनुस्वारः' (१।२३) अनुस्वारः । बाहुबलुल्लडउं इत्यपि पाठः ॥ ४३०॥ स्त्रियां तदन्ताड्डीः ।। ८।४।४३१ ॥ अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्ययान्तेभ्यो डौः प्रत्ययो भवति ॥ पहिआ ! दिट्ठी गोरडी ? दिट्ठी मग्गु निअंत | अंसूसासेहि कंचुआ तितुव्वाण करत ॥ १ ॥ एक्क कुडुल्ली पंचहिं रुद्धी ||२|| [४।४२२-१४] । [ स्त्रियां तदन्ताड्डीः ] स्त्री सप्तमी ङि । तदन्त पञ्चमी ङसि । डी प्रथमा सि । [ पहिआ ! दिट्ठी गोरडी ? ............] १. G. तितोव्वाण ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy