SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ५९४ अपभ्रंशे ततस् तदा इत्येतयोस्तो इत्यादेशो भवति ॥ जइ भग्गा पारक्कडा तो सहि ! मज्झ पिएण । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥१॥ व्युत्पत्तिदीधिकाभिधान बुण्डिकया समर्थिते सिद्धमप्राकृतव्याकरणे । ततस्तदोस्तोः ॥ ८|४०४१७ ॥ [ ततस्तदोस्तो ] ततस् तदा षष्ठी ओस्तो प्रथमा सि [ जइ भग्गा पारक्कडा......] पूर्वं लिखितम् । [४।३७९ - ३] । [ तो ] ततस् तदा । अनेन उभयत्र तो० ॥ ४१७|| एवं परं समं ध्रुवं मामनाक एम्व पर समाणु- ध्रुवु मं मणाउं ॥ ८४४१८ ॥ - - - ॥ सममः समाणुः ॥ अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति ॥ ॥ एवम एम्व ॥ प्रिय-संगमि कठ निदडी ? पिंअहो परोक्खहो केम्व ? | मई विधि-वि विनासिआ निद्द न एम्ब न तेम्व ॥१॥ ॥ परमः परः ॥ गुणहिं न संपय कित्ति पर........ | [ ४|३३५ ] ॥२॥ कंतु जु सीहहो उवमिअइ तं महु खंडिउ माणु । सीहु निरक्खय गय हणइ पिउ पय- रक्ख समाणु ॥३॥ ॥ ध्रुवमो ध्रुवुः ॥ चंचलु जीविउ ध्रुवु मरणु पिअ ! रूसिज्जइ काई ? | हौसहिं दिअहा रूसणा दिव्बई वरिस-सयाई ॥४॥ ॥ मो मं ॥ मं धणि ! करहि विसाउ । [४।३८५-१] ॥५॥ माणि पणइ जइ न तणु तो देसडा चईज्ज । मा दुज्जण - करपल्लवेहिं दंसिज्जंतु भमिज्ज ||६|| लोणु विलिज्जइ पाणिएण अरि ! खल मेह ! गज्नु । बालिउ गलइ सु झुंपडा गोरी तिम्मइ अज्जु ॥७॥ ॥ मनाको मणाउं ॥ विहवि पणदुइ वंकुडत रिद्धिर्हि जण सामन्नु । किंपि मणाउं महु पिअहो ससि अणुहरइ न अनु ॥८॥ [ एवं परं समं ध्रुवं-मा-मनाकः ] एवं परं समं ध्रुवं मा- मनाक् षष्ठी ङस् । [ एम्व पर समाणु- ध्रुवु मं मणाउं] एम्व पर समाणु- ध्रुवु मं मणाउं प्रथमा जस् । - - [ प्रिय-संगमि कउ निद्दडी ?........] अस्यार्थः- प्रियसङ्गमे कुतो निद्रा ? । प्रियस्य परोक्षस्य । सप्तम्याः षष्ठी । प्रिये परोक्षे सति कथं निद्रा ? । मया देऽपि विनाशिते निद्रा न एवं न तथेत्यर्थः । १. N. टि० "पिअहो परोक्खहो" यहां षष्ठी सति सप्तमी के अर्थ में हैं । २. G. बिण्णि । ३. G H I J N. P. विन्नासिआ । 0. विन्नास = यथास्थान स्थापन० स्थापना० । ४. G. H. I. P. होस । ५. G. चएण । N चइज्ज - भमिज्ज विध्यर्थ है ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy