SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ _____५८९ ५८१ [तं तेत्तिउ जलु सायरहो........] अस्यार्थः- सागरस्य तत्तावज्जलम् । स तावन्मात्रो विस्तारः । परं-केवलं तृषाया निवारणं पलमपि नैव स्यादिति शेषः । असारः सन् शब्दायते इत्यर्थः । [धुठुअंइ ] शब्दायस्थाने अनेन धुठुअ इति । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० धुठुअइ ॥३९५।। अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग-घ-द-ध-ब-भाः ॥ ८।४।३९६ ॥ अपभ्रंशे अपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां क-ख-त-थ-प-फां स्थाने यथासंख्यं ग-घ-द-ध-ब-भाः प्रायो भवन्ति ॥ ॥ कस्य गः ॥ जं दिवढं सोमग्गहणु असईहिं हसिउ निसंकु । पिअ-माणुस-विच्छोह-गरु गिलि गिलि राहु मियंकु ॥१॥ ॥ खस्य घः ॥ अम्मीए ! सत्थावत्थेहि सुधैं चितिज्जइ माणु । पिए दिढे हल्लोहलेण को चेअइ अप्पाणु ? ॥२॥ ॥ त-थ-प-फानां द-ध-ब-भाः ॥ सबधु-करेप्पिणु कधिदु मई तसु पर सभलउं जम्मु । जासु न चाउ न चारहडि न य पम्हुट्ठउ धम्मु ॥३॥ अनादाविति किम् ? सबधु करेप्पिणु । अत्र कस्य गत्वं न भवति । स्वरादाविति किम् ? गिलि गिलि राहु मयंकु । असंयुक्तानामिति किम् ? एक्कहिं अक्खिहिं सावणु......[४।३५७-२] । प्रायोऽधिकारात् क्वचिन्न भवति - जइ केवइ पावीसु पिउ अकिआ कुड्डु करीसु । पाणिउ नवइ सरावि जिव सव्वंगे पइसीसु ॥४॥ उअ कणिआरु पफुल्लिअउ कंचण-कंति-पयासु । गोरी-वयण-विणिज्जिअउ नं सेवइ वण-वासु ॥५॥ [अनादौ स्वरादसंयुक्तानाम् ] अनादि सप्तमी ङि । स्वर पञ्चमी ङसि । असंयुक्त षष्ठी आम् । [क-ख-त-थ-प-फाम्] क-ख-त-थ-प-फ् षष्ठी आम् । [ग-घ-द-ध-ब-भाः] ग-घ-द-ध-ब-भ प्रथमा जस् । १. पा० म० - धु?अ देखो धुद्धअ । । धुट्ठ(घुग्घु)अइ । ०. घुग्घु = "घु घु" ध्वनि करना । २. रे रे विडप्प ! मा मुयसु दुज्जणं गिलसु पुण्णिमायंदं । अमयमयं भुंजंतो हयास ! दीहाउओ होसि ॥ [व० ल० - असईवज्जा - ४८३।१२] रे रे राहो ! मा मुञ्च दुर्जनं गिल पूर्णिमाचन्द्रम् । अमृतमयं भुञ्जानो हताश ! दीर्घायुभविष्यसि ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy