SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [ सुमरि ] स्मर् । पञ्चमी हि । 'स्मरेर्झर झूर - भर - भल - लढ - विम्हर - सुमर पयर पम्हुहाः' (४।७४) स्मर० सुमर० । अनेन हि० → इ० । 'लुक्' (१।१०) अलुक् । 'लोकात् ' (१|१| ३) सुमरि । [मेल्लि] 'मुच्कृंती मोक्षणे' (१३२०) मुच् । पञ्चमी हि । अनेन हि० 'लोकात् ' (१|१|३) मुचइ । 'मुचेश्छड्डा-वहेड- मेल्लो०' (४।९१) मेल्ल० । 'लुक्' मेल्लि । ५७६ ← इ० । 'व्यञ्जना०' (४।२३९) अत् । (१।१०) अलुक् । 'लोकात् ' (१|१|३) [ चरि ] 'चर भक्षणे च' (४१०) चर् । पञ्चमी हि । 'व्यञ्जना० ' ( ४।२३९) अत् । 'लोकात् ' (१|१|३) चरहि । अनेन हि० → इ० । 'लुक्' (१।१०) अलुक् । 'लोकात् ' (१|१|३) चरि । [ भमरा ! एत्थु वि लिंबड .............] अस्यार्थः- हे भ्रमर ! अत्रापि लिम्बे - निम्बे तावत् कर्ति दिवसान् विलम्बस्व यावत् घनपत्रवान् छायाबहुल: कदम्ब: प्रफुल्लतीत्यर्थः । [ विलंबु ] 'लबुङ् अवस्रंसने च' (७६६) लब् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) लम्बू, विपूर्व० । पञ्चमी स्व । अनेन स्व० उ० । 'लुक्' (१।१०) अलुक् । 'लोकात् ' (१।१।३) विलंबु । [ प्रिय ! एवँहिं करि सेल्लुल..... ] अस्यार्थः- हे प्रिय ! इदानीं करे सल्लं - भल्लं कुरु । त्वं करवालं मुञ्च । येन कारणेन वराकाः कापालिका योगिनः कपालं अभग्नं लान्तीत्यर्थः । [ करे ] 'डुकृंग् करणे' (८८८) कृ । पञ्चमी हि । 'ऋवर्णस्याऽर: ' ( ४।२३४) कृ० कर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) कर० । अनेन हि० ए० । 'लुक्' (१|१०) अलुक् । 'लोकात् ' (१|१|३) करे । पक्षे - सुमरहि इत्यादि ॥३८७|| वत्स्यति स्यस्य सः ॥ ८।४।३८८ ॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ दिअहा जंति झडप्पडहिं पडहिं मणोरह पच्छि । जं अच्छइ तं माणिअइ होसइ करतु म अच्छि ॥१॥ पक्षे होहि ॥ [ वर्त्स्यति स्यस्य सः ] वर्त्स्यत् सप्तमी ङि । स्य षष्ठी ङस् । स प्रथमा सि । [ दिअहा जंति झडप्पडहिं.... .....] अस्यार्थः- दिवसा वेगैर्यान्ति । मनोरथाः पश्चात् पतन्ति । यदस्ति तन्मन्यते आस्स्व मा तिष्ठेत्यर्थः । [ होसइ ] 'भू सत्तायाम्' (१) 'भुवेर्हो - हुव- हवा:' (४६०) भू० १. M. कति (चित्) । N. कान् । भुज्यते । भविष्यति इति कुर्वन्मा भू । भविष्यन्ती स्यति । अनेन स्यस्य सः । 'त्यादीना० ' ( ३।१३९) ति० इ० । हो० होस ||३८८||
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy