SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ५५८ वार्यसु उड्डावंतिअएँ पिउदिट्ठ सहस - अद्धा वलया महिहि गय अद्धा फुट्ट तड-त्ति ॥१॥ [ डेर्हिः ] ङि षष्ठी ङस् । हि प्रथमा सि । [ वायसु उड्डावंति अएँ.... ] अस्यार्थः- वायसमुड्डापयन्त्या सत्या स्त्रिया सहसेति प्रियो दृष्टः । अर्द्धानि वलयानि मह्यां गतानि - भूमौ पतितानि, अर्द्धानि 'टिति कृत्वा स्फुटितानीत्यर्थः । [ महिहि ] मही । सप्तमी ङि । 'स्यादौ दीर्घ- ह्रस्वौ' (४।३३०) ही० हि० । अनेन ङि० हि० महिहि ॥३५२॥ व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । | ..........] क्लीबे जस्- सोरिं ॥ ८।४।३५३ ॥ अपभ्रंशे क्लीबे वर्तमानान्नाम्नः परयोर्जस्-शसो: इं इत्यादेशो भवति ॥ कमलई मेल्लवि अलि उलई करिगंडाई महंति । असुलहमेच्छर्णं जाहं भलि ते ण वि दूरं गेणंति ॥१२॥ [ क्लीबे जस्-शसोरिं] क्लीब सप्तमी ङि । जस्-शस् षष्ठी ओस् । इं प्रथमा सि । [ कमलई मेल्लवि अलि- उलई..... अस्यार्थः- अलि-कुलानि कमलानि मुक्त्वा करि-गण्डान् काङ्क्षन्ति । येषामसुलभं भवति, ते नापि दूरं गणयन्तीत्यर्थः । [कमलई ] कमल । द्वितीया शस् । अनेन शस्० [ अलि उलई ] अलि-कुल । प्रथमा जस् । अनेन जस्० ॥ ३५३॥ इं० कमलई । अन्नु जु तुच्छउं तहे धणहे ...... || १ || [ ४ ३५० - १] । भग्गडं देक्खिवि निअय-बलु बलु पसरिअउं परस्सु । उम्मिल्लइ ससि-रेह जिवँ करि करवालु पियस्सु ॥२॥ - दुर्लभं एष्टं भलिः = कदाग्रहो इं० । 'क-ग-च-ज०' (१।१७७) क्लुक् अलि-उलइं कान्तस्याऽत उं स्यमोः || ८|४| ३५४ ॥ अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योऽकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति ॥ १. काग उडावण धण खडी, आयो पीव भडक्क । आधी चूडी काग गल, आधी गयी तडक ॥१॥ [ रा० दो०] अर्थः- नायिका काग उड़ा रही थी। उसका शरीर प्रियतमवियोगसे बहुत दुर्बल हो गया था, पर ज्योंही प्रियतमको आया सुना, वह अचानक मोटी हो गयी और हाथ मोटा होने से हाथ की चूडी तडककर टूट गयी। हाथ उँचा किया हुआ था, इसलिए टूटी हुई चूडी का ऊपरवाला आधा हिस्सा उछलकर कौवे के गले में जा पडा । २. H. K. दिति । P तड् इति यथा स्यात् । ३. G. मिच्छण । ४. N. P. दूरु । ५. P. गणेंति ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy