SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ [ यातिसो ] यादृश । अनेन दृ० ति० । 'श-षोः सः' (४।३०९) श० स० । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० यातिसो । [ तातिसो ] तादृश । अनेन दृ० ति० । 'श-षोः सः' (४।३०९) श० स० । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० तातिसो । -> →> [ केतिसो ] कीदृश । 'एत्पीयूषा - ऽऽपीड - बिभीतक - कीदृशेदृशे' (१९११०५ ) की० 'श-षोः सः' (४।३०९) श० स० । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० [ एतिसो ] ईदृश । 'एत्पीयूषा - ऽऽपीड० ' (१।१०५) ई०ए० श० स० । प्रथमा सि । 'अत: सेर्डो:' (३२) सि० डो० [ भवातिसो ] भवादृश । अनेन दृ० (३२) सि० डो० ओ० भवातिसो । -> । अनेन दृ० ओ० एतिसो । ति० । 'श-षोः सः' (४।३०९) श० [ अञ्ञातिसो ] अन्यादृश । 'न्य ण्योः' (४।३०५) न्या० (४।३०९) श० स० । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० [ तुम्हातिसो ] युष्मादृश 'पक्ष्म-श्म-ष्म-स्म- मां म्हः' (२१७४) यु०तु० । अनेन दृ० ति० । 'श-षोः सः' (४।३०९) श० सि० डो० ओ० तुम्हातिसो । [ अम्हातिसो ] अस्मादृश । ' पक्ष्म - श्म - ष्म - स्म०' (२।७४) स्मा० (४।३०९) श० स० । प्रथमा सि । 'अत: सेर्डो:' (३२) सि० [भोति ] 'भू सत्तायाम् (१) भू (३।१३९) तिव्० इच्० अनेन इच्० → । के० । अनेन दृ० ति० । डो० ओ० केतिसो । ति० । 'श-षोः स:' ( ४ | ३०९ ) ञ्ञा० । अनेन दृ० डो० ५३३ स० । प्रथमा सि । 'अत: सेर्डो:' इचेचः ॥ ८।४।३१८ ॥ पैशाच्यामिचेचो: स्थाने तिरादेशो भवति ॥ वसुआति । भोति । नेति । तेति ॥ ओ० अञ्ञातिसो । ति० । श षोः सः ' मा० म्हा० युष्मद्यर्थपरे त (१।२४६) स० । प्रथमा सि । 'अतः सेर्डो:' (३२) म्हा० । अनेन दृ० ति० । 'श-षोः सः' डो० ओ० अम्हातिसो ॥३१७॥ [ इचेच: ] इचेच् षष्ठी ङस् । [ वसुआति ] 'वांकू गतिगन्धनयो: ' (१०६२) वा उद्पूर्व० । 'उद्वाकेरोरुम्मा- वसुआ (४११) उद्वा० → वसुआ । 'त्यादीनामाद्य०' (३११३९) तिव्० → इच्० । अनेन इच्० ति० वसुआति । वर्त० तिव्। 'युवर्णस्य गुणः' (४।२३७) भू० भो० 'त्यादीनामाद्य० ' ति० भोति । [ नेति ] 'णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७ ) णी० नी० गुण:' ( ४।२३७) नी० ने० । 'त्यादीनामाद्य०' (३|१३९) तिव्० इच्० । अनेन इच्० । वर्त्त० तिव् । 'युवर्णस्य ति० नेति । [ तेति ] 'डुदांग्क् दाने' (१९३८) दा । वर्त्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० ति० 'स्वराणां स्वरा:' (४।२३८) दा० दे० 'त दोस्त:' (४३०७) दे० ते० तेति आत्ते || ८|४|३१९ ॥ पैशाच्यामकारात्परयोः इचेचो स्थाने तेलकारात तिचादेशो भवति ॥ लपते लपति। अच्छते अच्छति गच्छते गच्छति । रमते रमति ॥ आदिति किम् ? होति । नेति ॥ I इच्० । अनेन इच्० → ददातीत्यर्थः ||३१८॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy