SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 270 TWO PRAKRIT VERSIONS OF THE MANIPA TI-CARITA 391. bhaniyā teņa chailla 'tumhe na ya kimpi muṇaha iya vuttā te ruṭṭhā vāeum samāgayā sāhu-vahan'-aṭṭhā 392. avaḍhāliya ya teṇam angôvangā 3niuddha-kusaleṇam nihario ujjāņe patto jhana-ṭṭhio Stattha 393. ranna bhoyaṇa-samae kumarā saddaviyā tao diṭṭhā joyantena janeņam padiya dharanie "nicceṭṭhā 394. kahiya ya teņa ranno so vi ya uvarohiyeņa saha patto diṭṭhā 'tah 'eva tatto sampatto sāhu-pāsammi 395. não niveņa eso Sagaracando sahôyaro bhāyā maha muņivaro tti jão to rāya paḍai pāesu 396. iyareṇam uvaladdho na ya putte sikkhāvesi sāhūņam uvasaggam kuvvante dhiratthu te rāya-nīïe 397. rāyā bhaṇai na eyam puno vi kāhinti muñcae tähe bhaṇai muņi pavvajjam kunanti jai tesim tā mokkho 398. evam padivanne so sampatto rāulammi niva-sahio pavvāyai te donni vi rāya-suo kuņai 'suddha-vayam 399. aha uvarohiya-putto Sagaracandeņa bohio santo kunai vayam sa-dugañcham dunni vi ante surā jāyā 400. jina-thunaṇa-bohi-10puccha-uvarohiya-dullaha-bohi-väga rane 11so bhaņai mitta 12'ham te bohiyavvo samaṇa-dhamme 401. Rayagihe Meyajjo nāmeņam meyiņie samjão sā puvvam ciya bhaṇiyā tie cciya vaṇiya-bhajjāe 402. jai kahavi samo pasavo hojjā to dejja majjha niya-jāyam ahayam tuha daissam jam 13naṭṭham kamma-dosenam 1 CFG tubbhe. CDJ avaya liya, FGH avaṭāliyā. C muttha, FGH malla. 4 F nihariūņ'. 5 F tatto. • C niccintă. 'C tahim ca. CDHJ niya. CHJ sutthu. 10 H paccha, J icchão. 11 E eso. 13 E tae bh°. 1 C niddham, E jāyam.
SR No.007017
Book TitleTwo Prakrit Versions of Manipati Charitra
Original Sutra AuthorN/A
AuthorR Williams
PublisherRoyal Asiatic Society
Publication Year1959
Total Pages384
LanguageEnglish, Prakrit
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy