SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 88 TWO PRAKRIT VERSIONS OF THE MAŅIPATI-CARITA 613. aha Suțțhio vi bhayavam kāūņam 'vassayam țhio pași mam niya-vasahie bāhim niravekkho niyaya-dehassa 614. so maņiyārassa suo cintai jai kahavi hāra-sambhāvam majjha gihe jāņai nivo ajuttam tao hoi 615. tatto ya teņa piya-makkadassa hāro samappio isahasā paribhāviyam ca teņavi jassa samappemi hāram imam 616. tassa khayo sa-kulassa vi tā kim eeņa majjha pāveņam sähâvāsaga-eso rāyā na bhaņissai kimpi 617. tā muņi-uvassayammi eyam hāram tu pakkhivissāmi etto hāram gahium patto muņi-vasahi-dāre so -618. tattha ya aņeņa dițýho so bhayavam Sutthiyo tassa mukko kanthe hāro gao ya pacchā niyam thāņam 619. jassa kaeņam Abhao iha ţthio posahôvavāsehim tatto paờhame jāme rayaņie niggao (ya Sivo ?) 620. pațijaggium viloyai Suțțhiya-gula-kandale hāram cintai hā dhí hāro so eso deva-nimmio 621. padipekkhiūņa niyattai jampei uvassayammi pavisanto bhaya-pamhuţtha-nisīhiya-pae bhayam pavațţae ajjam 622. jampai Abhaya-kumāro vimukka-vara-gharaņi-davva sangānam tumhāņam bhayam katto sa bhaņai ghara-vāsa-aņubhūo 623. sambhariyo majjha bhao Abhaya-kumāro puno vi pucchai kaha anubhūo bhayavam bhaņai Sivo sāvaya suņesu 624. Ujjeņi-nayarīe ahesi do bhayaro vaņiya-puttā Siva-Sivadatto nāmeņa bhūrī-dāridda-dukkh’-attā 625. atth'-atthiņo Surattham pattā tatto 3vidhavio jhatti dāma-sahasso so vi hu kāsāya-naulae chūdho 626. tatto ya pașiniyattā vāram vāram tam gahāmo 'mhe jai jā ya majjha hatthe caļai tayā 'ham vicintemi 627. Sivadattam aham māremi valai punaravi ya pāva pariņāmo evam Ujjenie Gandhavaie dahe pattā 1 ms tahassa. ? ms tam ca. 8 ms viļhavau. * ms sāremi.
SR No.007017
Book TitleTwo Prakrit Versions of Manipati Charitra
Original Sutra AuthorN/A
AuthorR Williams
PublisherRoyal Asiatic Society
Publication Year1959
Total Pages384
LanguageEnglish, Prakrit
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy