SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 90 SACRED LITERATURE OF THE JAINS bahuvihaparamparāņubaddhā 42 na muccati, pävakammavallie (velte A) [340] aveyaittā443 hu444 na tthi mokkho, 445 taveņa446 dhitidhaniyabaddhakachena447 sohanaṁ°48 tassa vă 'vi hotthā, 449-etto ya450 suhavivāgesu nam (omitted in A) silasaṁjama niyama guņatavo-vahāṇesu sāhusu suvihiesu451 anukampasayapayoga (paiga A)*53 –tikalamati453-visuddhabhattapānāi payayamanasā454 hiyasuhanīsesativvapariņāmanicchiyamatto55 payachiūna456 payogasuddhāiņ457 jahā (jahi A) ya nivvatte(m)ti-68 u459 bohilabham, jaha ya (jahā A) parittikare(TM)ti (karoti A) 460 naranirayatiriya suragatigamaņavipula461 pariyațţa462 aratibhayavisāyasokamichattaselasaṁkadar463 annāna (anāna A) tamaṁdhakāracikkhallasuduttaraṁ jaramarana [341] joni-saṁ-kkhubhiyacakkavālam464 (vala A) solasakasayasāvayapayardaṁ (C, payaṁdacadam A)465 (anātiyaṁ aṇavaya 442 badha A ; jivā iti gamyate. 443 pāpakarmavallya phalasaṁpadikaya...yato'vedayitva (an)anubhuya karmaphalam iti gamyate. 444 hur yasmād-arthe. 445 viyogah karmanah sakāśai, jivanām iti gamyate; ay, hu na 'tthi m. is a species of formula solemnis. 446 kim sarvatha ? ne'ty aha : tapasā anašanādikavratena. 447 ddhiti A; dhytis cottasamadhanan. dhaniyam at yartha, baddha nipidita, kach am bamdhaviše so yatra tat tathā tena, dhtiyuktene 'ty a. 448 sodhanam apanayanam. 449 hoyyā BC; tasya karmaviseşasya va 'vi'tti sambhāvanāyām, hotthả sampadyate ; na'nyamok şoāyo' sti ti bhāvih. 450 itaś ca 'namtaram. 451 susthu vihitam anusthitam yeşāṁ te suvihitäs, teşu bhaktādidattva yatha bodhilabhadi ni(r)vartayaṁti taihe 'hā "khyāyata iti sambandhah, iha ca san pradāne' pi saptami. 452 anukampasayaprayogas tena. 453 trisu kaleşu ya matir buddhih yad uta das yämt 'ti paritoso, diyamane poso, daite ca poşa iti să trikālamatis, faya. 454 pattaya A ; prayatamanasa ādarapūtacetaså. 455 hiyam I suhanisesan A; ..tiyraḥ prakistah, pariņamo 'dhyavasanań, niścita' sam śayā matir buddhir yeşāṁ te hitasukhaniņśreyasatiyraparināmaniścitamatayaḥ. 456 pradaya. 457 pailga A; saṁsārādidoşarahitani. 458 jiva iti gamyate. 459 tuśabdo hhāsa (?) maträrthah. 460 paritti kurvamti, hrasvatam nayanti, sath särasāgaram iti yogah ; on the foll. see Aupapät. § 32 (Leumann, p. 44). 461 gamana BC, gațigamana A; °gatișu vipulo vistirnah. 462 parivarto (vytto?). 463 visakha, sila, B; omithyātvāni eva sailah parvatāḥ taiḥ samkatah samkirno yah. 464 mahamat syamakarādyanekajalajantujatisammadena pravilodit am cakravalan jala pārtmándal yam yatra. 455 payamdacanhdam B; sodaśa kasāya eva śvāpadäni makarādini prakaídaní at yar tharaudrani yatra.
SR No.006969
Book TitleSacred Literature of Jains
Original Sutra AuthorN/A
AuthorGaneshchandra Lalwani, Satyaranjan Banerjee
PublisherJain Bhawan
Publication Year1999
Total Pages250
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy